Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 39
________________ २४ विभक्ति संवाद वुणं प्रत्ययान्त स्थानी के कर्म में वर्तमान शब्द से चतुर्थी विभक्ति होती है। स्थानी का क्या अर्थ है ? जिसका अर्थ प्रतीत हो पर प्रयोग नहीं; वह स्थानी होता है। __ क्रोधाद्यर्थक धातुओं के योग में जिसके प्रति कोप हो, उस अप्रधान अर्थ में वर्तमान शब्द से चतुर्थी विभक्ति होती है। स्पृह धातु के कर्म में वर्तमान शब्द से चतुर्थी विभक्ति होती है । विकल्प से कर्म को भी स्थान मिल जाता है । मन्यते धातु जब अवज्ञा अर्थ में प्रयुक्त होती है तो उसके ३० स्थानिवुणः ॥ १३॥१३६ ॥ यस्यार्थः प्रतीयते न च प्रयोगः स स्थानी । क्रियायां तदर्थायां वुण लट च इति वुणो विहितस्तदन्तस्य स्थानिनो धातोराप्ये कर्मणि भ्यांभ्यसो भवन्ति । एधेभ्यो व्रजति । पाकाय व्रजति । स्थानीति किम् ? एधानाहारको व्रजति । पार्क कारको व्रजति । ३१ क्रुदुहेासूयार्थैर्य प्रति कोपो न च कर्म ॥ १।३।१३७ ॥ अमर्षकृत् क्रोधः। अपचिकीर्षा द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषाविष्करणमसूया । एतदर्धातुभिर्योगे यं प्रति कोपस्तस्मिन् वर्तमानाद् छे. भ्यांभ्यसो भवन्ति च तत्कर्म भवति । देवदत्ताय क्रुध्यति । जिनदत्ताय कुप्यति । देवदत्ताय द्रुह्यति । देवदत्ताय ईय॑ति । देवदत्तायासूयति । ३२ स्पृहेर्वा ॥ ३॥१३९॥ स्पृहेर्धातोः कर्मणि वर्तमानाच्चतुर्थी भवति । धर्माय स्पृहयति, धर्म स्पृहयति। ३३ मन्यस्याकाकादिषु यतोऽवज्ञा ॥ १२३३१४०॥ यस्मादवज्ञा अन्यस्य विज्ञायते तस्मिन् काकादिवर्जिते मन्यतेराप्ये कर्मणि भ्याभ्यसो भवन्ति वा । न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100