Book Title: Vedankush Author(s): Hemchandracharya, Veerchand Prabhudas Pandit Publisher: Hemchandracharya Sabha View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RECACANCER CHANNERAL आदित्यपु-यदानमभयं पुण्यं सर्चदानोत्तमोत्तमम् । तस्मात्सा परिहर्तव्या हिंसा सर्वत्र सर्वदा ॥ १३४ ॥ त्रैलोक्यमखिलं हत्वा यत्पापं जायते नृणाम् । शिवालये निहत्यैकमपि तत्पापमाप्नुयात् ॥ १३५ ॥ श्लोकद्वयं पठेद्यस्तु श्लोकमेकमथापि वा । श्रद्धावान् पापकर्मापि स गच्छेत्सवितुः पदम् ॥ १३६ ॥ गीता-पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोप्यहम् ॥ १३७ ॥ यो मां सर्वगतं ज्ञात्वा न च हिंस्यात् कदाचन । तस्याहं न प्रणश्यामि स च मां न प्रणश्यति ॥ १३८॥ मिताक्ष-अध्यास्य शयनं यानमासनपादुके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ १३९ ॥ वटाश्वित्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥ १४ ॥ पद्मपु-सच्छायान् फलपुष्पाद्यान् पादपान् पथि रोपितान् । छिन्दन्ति ये नरा मूढास्ते यान्ति नरकं चिरम् ॥ १४१॥ मृगेन्द्रपु-शाखामूले दले पुष्पे फले किञ्जल्कमध्यतः । ये जीवाः सन्ति तद्वर्णस्तेषां वक्तुं न कोयलम् ॥ १४२ ॥ विष्णुपु-सन्ध्या रात्रिरहो भूमिर्गगनं वायुरम्बु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युतः ॥१४३॥ देवा यक्षाः सुराः सिद्धा नागा गन्धर्व किन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ १४४ ॥ पक्षिणः स्थावराश्चैव पिपीलकसरिसृपाः । भूरापोऽग्निर्नभो वायुः शब्दं स्पर्शस्तथा रसः ॥ १४५ ॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेव त्वमच्युत ! ॥१४३ ॥ किंवाऽत्र बहुनोक्तेन संक्षेपेणैतदुच्यते । देव तिर्यग् मनुष्येषु पुन्नाम्नि भगवान् हरिः ॥ १४७ ॥ स्त्रीनाम्नि लक्ष्मीमैत्रेय ! नानयोर्विद्यते परम् । यद्भुतं यच्च वै भाव्यं पुरुषोत्तम ! तद्भवान् ॥ १४८ ।। RECRUIREE515 For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 76