Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra मिता० www.kobatirth.org नित्यानां कर्मणां विप्र ! यस्य हानिरहर्निशम् । अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ।। ५२९ ।। संवत्सरं क्रियाहानिर्यस्य पुंसः प्रजायते । तस्याविलोकनात्सूर्यो निरीक्ष्यः साधुभिः सदा ॥ ५३० ।। स्पृष्टे स्नानं सचेलस्य शुद्धिहेतुर्महामुने । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ।। ५३१ ।। स्वप्याद्भूमौ रात्रौ दिवसं प्रपदैर्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा पुनः || ५३२ ॥ ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशय: । आर्द्रवासास्तु हेमन्ते शक्त्या वा तपसश्वरेत् ।। ५३३ ।। यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति । अनुष्टोऽपरितुष्टश्च समस्तस्यव ।। ५३४ ॥ ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जते वाग्यतः । अशक्तौ वा मुनेर्भक्तं वानप्रस्थस्य षोडश ॥ ५३५ ॥ कुटुम्बपुत्रदारं च वेदाङ्गानि च सर्वशः । केशान्यज्ञोपवीतं च त्यक्त्वा शूद्रं चरेन्मुनिः || ५३६ ॥ एको भिक्षुर्यथोक्तस्तु द्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात उर्ध्वं तु नगरायते ॥ ५३७ ॥ राजवार्त्तादि तेषां च भिक्षावार्ता परस्परम् । अतिपैशुन्यमात्सर्ये सन्निकर्षान्न संशयः ॥ ५३८ ॥ एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांश्चतुरो वसेत् ।। ५३९ ॥ अप्रमत्तश्वरेद्भैक्षं सायाह्नेऽनभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामान्नमलोलुपः || ५४० ॥ सप्तागारां चरेद्भिक्षां प्रसह्येत न विस्तरे । भैक्षप्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ५४१ ।। न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ५४२ ॥ न तापसैर्ब्राह्मणैर्वा क्योभिरपि वा श्वभिः । आकीर्ण भिक्षुकैरन्यैरगारमुपसंव्रजेत् ॥ ५४३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76