Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SARASHISHASKAR क्षान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन तपसा वेदवित्तमाः ॥ ७३० ॥ अद्भिः गात्राणि शुद्धयन्ति मनः सत्येन शुद्धयति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्धथति ॥ ७३१ ॥ नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भक्षं नित्यं शुद्धमिति स्थितिः ॥ ७३२ ।। सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थशुचिः शुचिः सोध न मुद्वारिशुचिः शुचिः ॥ ७३३ ॥ विष्णुभक्तिच०-विष्णूत्सवसमायातान्स्पृष्ट्वा हीनजनान्क्वचित् । न कार्या ह्यशुचेः शङ्का पुण्यास्ते भक्तिपाविताः ॥७३४॥ आविकं तु सदा वस्त्रं पवित्रं राजसत्तम ! । पितृदेवमनुष्याणां क्रियायां च विशिष्यते ॥ ७३५ ॥ धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् । शुक्रमूत्ररक्त लिप्तं तथापि परमं शुचि ॥ ७३६ ॥ वि०॥ श्वानगर्दभचाण्डालान्मद्यभाण्डं रजस्वलाम् । देवार्च च संरपर्य सचेलं स्नानमाचरेत् ॥ ७३७ ॥ अथ चोयें. पद्मपु०- परस्वं तृणमानं च मनसापि न यो हरेत् । न पश्यन्ति विशांश्रेष्ठ ! ते नरकयातनाम् ॥ ७३८ ॥ मिता०- धान्यानधनचौर्याणि कृत्वा कामाद्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्राब्देन विशुद्धयति ॥ ७३९ ॥ मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणेन वा ॥ ७४० ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मनि । चरेत्सान्तपनं कृच्छू तन्निर्गत्यात्मशुद्धये ॥ ७४१॥ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशाधनम् ।। ७४२ ॥ तृणकाष्टद्रुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ७४३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76