Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ॥ ७५६ ॥
असकृजलपानात्तु ताम्बूलस्य च भक्षणात् । उपवास: प्रदुष्येत दिवा स्वापाच्च मैथुनात् ।। ७५७ ।। विवेकविलासे-व्यतिपाते रविवारे सङ्क्रान्तौ ग्रहणेन च । दन्तकाष्टं नवाष्ट्रकभूतपक्षान्तषड्युषु ॥ ७५८ ॥ काशश्वासजराजीणशोकतृष्णास्यपाकयुक् । तम कुरिछरोनेत्रहत्कर्णामयवानपि ।। ७५९ ॥
अथ क्षमायाम्. तुर्यारण्यके- क्षमा ब्रह्म क्षमा विद्या क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौच क्षमयेदं धृतं जगत् ।। ७६० ॥
क्षमा यज्ञः क्षमा धर्मः क्षमा वेदाः क्षमा श्रुतम् । यस्तामेवं विजानीते स सर्व क्षन्तुमर्हति ॥ ७६१ ॥ तां क्षमामीदशी कृष्णे ! कथमस्मद्विधरत्यजेत् । यस्यां ब्रह्म च वेदाश्च सर्वमेव प्रतिष्ठितम् ।। ७६२ ।।
अथ मांसे. मनु०- वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेत तयोः पुण्यफलं समम् ।। ७६३ ।। मिताक्षरा०- सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विमो मुनिर्मासविवर्जनात् ॥ ७६४ ॥
भोक्ताऽनुमन्ता संरकर्ता क्रयिविक्रयिहिंसकाः । उपकर्ता घातयिता हिंसकश्चाटधाऽधम ! ॥ ७६५ ॥ यः स्वार्थ मांसपचनं कुरुते पापमोहितः । यावन्ति पशुरोमणि तावत्स नरकं व्रजेत् ॥ ७६६ ।। परमाणैस्तु ये प्राणान्स्वान्पुष्णन्ति हि दुर्धियः । आकल्पं नरकान्भुत्तवा भुज्यन्ते तत्र तैः पुनः ।। ७६७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76