Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
%% %,
www.kobatirth.org
घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र मुञ्जीत को निशि ।। ८३८ ॥ मेघां पिपीलिका हन्ति युका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं कुष्टं रोगं च कोलिकः ॥ ८३९ ॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः || ८४० ॥ विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दोषाः सर्वेषां निशि भोजने ॥ ८४१ ॥ नापेक्ष्य सूक्ष्मजन्तूनि निष्पमात्मा शुकान्यपि । अप्युद्यत्केवलज्ञानैनहितं यन्निशाशनम् ॥। ८४२ ॥ धर्मविव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥ ८४३ ॥
तेजोमयो भानुरितो वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ८४४ ॥ संशसज्जीवसंघातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ।। ८४५ ॥ वासरे च रजन्यां च यः खादमेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥ ८४६ ॥ अहमुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥। ८४७ ॥ उलूककाकमार्जारगृधशम्बरशूकरा: । अहिश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ।। ८४८ ॥ श्रूयते ह्यन्यत्र पवनास्यैव लक्ष्मणः । निशाभोजनशपथं कारितो बनमालया || ८४९ ॥ इति महाभारतस्मृतिपुराणादिगतधर्म लोकाः
वस्तुतत्त्वविहीनानामाज्ञा सिद्धिविधायिनाम् । चातुर्वर्णोत्तमो विमः ख्यातः पूजितः सत्कृतः ॥ १ ॥ इमे ला हीनार वर्णेयः कदाचन ॥ २ ॥
कण
देतेषु
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76