Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥३४॥
%AUCLOSEXC
दुर्गतिमार्गसूचकं तत्याज्यं बुधैः । तद्यथा सुत्रे तित्तिरिमाणके पाठ:
'पत्रिंशत्संवत्सरे स्थिते गृहपतिर्मंगयां यायात् । स तत्र यात्वा यान्मृगान्दन्ति ते तरसा समानीयाः पुरोदासी भवन्ति, इति यागकर्मणि ।
वेदे वाजसेनेयके पाठः-'चक्षुस्ते सुंधामि, वाचस्ते सुन्धामि, मेंदं ते सुन्धामि, कुतिं ते सुन्धामि, नाभि ते सुन्धामि, मनस्ते सुंधामि। Pउक्तं च सर्वशाखासु-षट्सहस्राणि युज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनानानि पशुभित्रिभिः ॥९॥ | उक्तं च यजुर्वेदे शतपथाध्याये-देवे सवितरि पुरुषमेधप्रकरणे नियुक्त पुरुषान्त्रप्रदक्षिणतः पुरुषेण नारायणेनाभिष्टौति'सहस्रशीर्षो वै पुरुषः, सहस्राभः, सहस्रशीर्षपदानि, शतेन षोडशान प्रथमं तावद्ब्राह्मणो ब्राह्मणमालभेत, क्षत्राय राजन्यम्, वैश्येभ्यो वैश्यम्, तपसे शूरम्, तमसे तस्करम्, नारकाय वीरहणं माप्यते क्लीपमित्येवमादीनां पुरुषाणां शतमालभेत् ।
उक्तंच-शतमालभेत, शतायुर्वं पुरुषः, शतेन्द्रियः शतवीर्यः, आयुर्वेद इन्द्रियं वीर्यपातन्यते इति सर्वाण्येतानि वचनानि प्राणातिपातसंसुचकानि ।
शतशाखः सापवेदः, तत्र मध्ये सौमित्रिकानां वेदे गोसवे दानोपदेशे पाठ:-'इदं ते सुभगे ! भगं मधुसर्पिषालिख्य ४| जिह्वया लेलिहामि, प्रजापतेमुखमेतत् द्वितीयम् । । तथा ऋग्वेदे च त्रयस्त्रिंशत्तमेऽध्याये ब्राह्मणहरिश्चन्द्रकथायां पठयते-नापुत्रस्य गतिरस्ति ' इति, 'सर्वे पशवो 8 विदुः तस्मात्पुत्रो मातरं स्वसारं वाभिरोहति, एष पन्था उभगा पशुषे धोरेयं पुत्रीणामाक्रमन्ति, विशेषकामास्तं पश्यन्ति पशवो है
O M
॥३४॥
For Private and Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76