Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth org Acharya Shri Kailassagarsun Gyanmandir अथ कश्चिद्व्यात् 'श्रुनिस्मृतिनिहितो धर्मः सर्वथा न्याय्य एव' इति तन्न, कस्मात् ? यस्माद्यःमाणातिपातादिषु प्रवृत्तः, स त्याज्यः, विरुद्धत्वात् । यस्तु प्राणातिपातादेनिवृत्तः, स प्रायोऽविपरीतत्वात् । श्रुतिस्मृतिवेदवचनं तथाहि-वाजसोनयागे पठ्यते बृहदारण्यके-एतत्पदत्रय शिक्षयेदानं दमं दयामिति । तदेवं सौगतानां दानशीलक्षान्तिकरणाद्यास्याः प्रसिद्धाः । मानवे धर्मे पष्टेऽध्याये यतिधर्मोपदेशे पठ्यते दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः । धृतिः क्षमा दया स्तेयं शौचमिन्द्रिय निग्रहः । धीविद्या सत्यमक्रोधो दशमं धर्मलक्षणम् ॥ १॥ दशलक्षणानि धर्मस्य ये विमास्तमधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ २॥ तथा व्यासेनापि चतुष्टयलक्षणं कुर्वता पठितम् धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । सर्वभूतहितः साधुरसाधु निर्दयः स्मृतः ॥ १ ॥ गच्छतस्तिष्ठतो वापि जाग्रतः स्वपितोऽपि वा । यन्न भूतहिताधायि रुज्जीवितमनर्थकम् ॥ २ ॥ मर्तव्यमिति यदुःखं पुरुषस्योपजायते । युक्तं तेनानुमामेन परोऽपि परिरक्षितम् ॥ ३ ॥ वरमेकस्य सवस्य प्रदत्ताऽभयदक्षिणा । न तु विषसहस्रेभ्यो गोसहरूमस कृतम् ॥ ४॥ सत्यं सत्यं पुनः सत्यमुक्षिप्य भुजमुच्यते । नास्ति नास्त्येव हि स्वार्थः परस्यार्थमकुर्वतः ॥५॥ न तत्वं वचनं सत्यं नातत्वं वचनं मृषा । यद्भूतहितमत्यन्तं तत्सत्यमितरन्मषा ॥ ६॥ यदेतत्सर्वमभिहित मुनिभिस्तत्सुगतवचनवल्लोके आदेयम, इदं तावविरुद्धवचनं न भवति । इदमपरमपिवचन विशेषेणावस्थित र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76