Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SAHARSAGAR अन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तमाचं नवनीतं विवेकिभिः ॥ ८११ ।। एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत्को नवनीतं निषेवते ॥ ८१२ ॥ उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ॥ ८१३ ।। अथ मलके. मूलकेन समं चान्नं यस्तु भुङ्क्ते नराधमः । तस्य शुद्धिर्न विद्युत चान्द्रायणशतैरपि ॥ ८१४ ॥ यस्मिन्गृहे स दानार्थ मूलकः पच्यते जनः । श्मशानतुल्यं तद्वेश्म पितृभिः परिवर्जितम् ।। ८१५ ॥ पितॄणां देवतानां च यः प्रयच्छति मूलकम् । स याति नरकं घोरं यावदाभूतसंप्लवम् ॥ ८१६ ।। गोविन्दकीर्तने-अज्ञानेन कृतं देव ! मया मूलकभक्षणम् । तत्पापं यातु गोविन्द ! गोविन्द इति कीर्तनात् ॥८१७॥ गोवि०॥ यस्तु वृन्ताककालिगमूलकानां च भक्षकः । अन्तकाले स मृढात्मा न मां रमरिष्यति प्रिये ! ।। ८१८ ॥ मुक्तं हालाहलं तेन कृतं चाभक्ष्यभक्षणम् । तेन क्रव्यादनं देवि ! यो भक्षयति मूलकम् ।। ८१९ ।। रसोनं गृञ्जनं चैव पलाण्डं पिण्डमूलकम् । मत्स्यमांससुराश्चैव मूलकस्तु ततोऽधिकः ॥ ८२० ॥ त्रमांसं वरं भुक्तं न तु मूलकभक्षणम् । भक्षणामरकं गच्छे(र्जनात्स्वर्गमाप्नुयात् ।। ८२१ ।। नीलीक्षेत्रं वपेद्यस्तु मूलकं चोपदंशति । न तस्य नरकोत्तारो यावदिन्द्राश्चतुर्दश ।। ८२२ ।। मिता.- पलाण्टं विद् वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ।। ८२३ ।। ॐॐॐॐॐॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76