Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ACHAR
कृत्वा स्वयं वाप्युत्पाद्य परोपहृतमेव वा । देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दुष्यति ॥ ७८२ ॥ मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललबोऽपि हि ॥ ७८४ ॥
अथ मद्ये. - सुरां पीत्वा द्विजो मोहादग्निवर्णो सुरां पिबेत् । तया सकाये निर्दग्धे मुच्यते किल्मिषात्ततः ॥७८६॥
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् । गौडी माध्वी च पष्टी च विज्ञेया त्रिविधा सुरा ॥७८६॥ | मिता०- सुरां पीत्वा द्विजं हत्वा रुक्म हृत्वा द्विजन्मनः । संयोनं पतितर्गत्वा द्विजश्चान्द्रायणं चरेत् ।। ॥७८७ ॥
पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री मूकरी चोपजायते ॥ ७८९ ।। मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धी बन्धुरस्यापि दौर्भाग्येणेव कामिनी ।। ७८९ ।। पापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ।। ७९० ॥ न जानाति परं स्खं वा मद्याच्चलितचेतनः । स्वामीयति बराकः स्वं स्वामिनं किङ्करीयति ॥ ७९१ ॥ मद्यपस्य शवस्येव लुठितस्य चतुष्पथे । मूत्रयन्ति मुखे श्वानो व्यात्ते विवरशङ्कया ॥ ७९२ ॥ मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ ७९३ ॥ वारुणीपानतो यान्ति कान्तिकोर्तिमतिश्रियः । विचित्राश्चित्ररचना विलुठत्कजलादिव ॥ ७९४ ॥ भूतार्त्तवन्नरीनति रारटीति स शोकवत् । दाहज्वरातवद् भूमौ सुरापो लोलुठीति च ॥ ७९५ ॥ विदधत्यङ्गशैथिल्यं ग्लापयन्तीन्द्रियाणि च ।मूर्छामतुच्छां यच्छन्ति हाला हालाहलोपमा ॥ ७९६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76