Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बेटा
॥२१॥
www.kobatirth.org
पद्मपु०
विष्णुपु०
बन्धने गोचिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥ ५७४ ॥ आक्रुष्टस्ताडितो वाऽपि धनैर्वापि वियोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ||५७५|| अकारणं तु यः कश्चिद्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्ननु यं परिकीर्तयेत् ॥ ५७६ ।। आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥ ५७७ ॥ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतः किल्विषं पर्षदं व्रजेत् ||५७८ ॥ ज्ञाताज्ञातेषु पापेषु क्षुद्रेषु च महत्सु च । पट्सु षट्सु च मासेषु प्रायश्चित्तं तु यश्चरेत् ।। ५७९ ॥ निष्कल्मषो नरो वैश्य ! स कृतान्तं न पश्यति । प्रायश्चित्तमकृत्वेह नरो भवति नारकी ॥ ५८० ॥ - ततश्च नरका विम ! भुवोऽधः सलिलस्य च । पापिनो येषु पात्यन्ते तान्शृणु च महामुने ! ||५८१ ॥ रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विमोहितः || ५८२ || रुधिरान्धो वैतरणी कृमीशः कृमिभोजनः । असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुणः || ५८३ || तथा पूयवह: पाव वह्निज्वालो ह्यधः शिराः । संदंशः कृष्णमूत्रश्च तमवावीचिरेव च ।। ५८४ ।। श्वभोजनोऽथाप्रतिष्टोऽवीचिश्चैव तथाऽपरः । इत्येवमादयश्चान्ये नरका भृशदारुणाः ।। ५८५ ।। यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ।। ५८६ ।। कूटसाक्षी तथाsसम्यक् पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ||५८७|| भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्वोच्छ्वासनिरोधकः || ५८८ ||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76