Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मिता०
मद्यमांसरता नित्यं गीतवाद्यरतारतथा । वृत्तसङ्गरताश्व नरा निरय गामिनः ॥ ६१९ ॥ ये शरीरमलानग्नो प्रक्षिपन्ति जले तथा । उद्याने पथि गोष्ठे वा ते वै निरयगामिनः ।। ६२० ॥ शस्त्राणां चैव कर्तारः शिल्पानां धनुषां तथा । विक्रेतारश्च राजेन्द्र ! ते वै निरयगामिनः ॥ ६२१ । अनाथं कृपणं हीनं रोगात वृद्धमेव च । नानुकम्पन्ति ये मूढास्ते वै निग्यगामिनः ।। ६२२ ॥ नियमान्समुपादाय ये पश्चादजितेन्द्रियाः । विलोपयन्ति तान्भूयस्ते वै निरयगामिनः ॥ ६२३ ॥ ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पमः। एते महापातकिनो यश्च नैः सह संवसेत् ।। ६२४ ॥ आचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतलगः । छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रिया अपि ॥ ६२५ ॥ सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजाए च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ६२६ ।। नीचाभिगमनं गर्भपातनं भर्तहिंसनम् । विशेषपतनीयानि स्त्रीणामेतानि निश्चितम् । ६२७ ।। पुरुषोऽनृतवादी च पिशुनः परुषस्तथा । असम्बद्धप्रलापी च मृगपक्षियु जायते ।। ६२८ ।। अदत्तादाननिरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वपि जायते ॥ ६२९ ॥ असत्कार्यरतो धीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ६३० ॥ निद्रालुः क्रूरकृत्यश्च नास्तिको याचकस्तथा । प्रमादवान्भिन्नत्तो भवेत्तिर्यक्षु तामसः ॥ ६३१ ॥
तपःप्रभाव महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसव सुतसेन मुच्यन्ते किल्विषात्ततः ।। ६३२ ॥
IRECRUAR.COPERACK
-
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76