Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वेदा-1
॥२५॥
UCRACRICARICH
दानं तीर्थ दमस्तीर्थ सन्तोषस्तीर्थमुच्यते । ब्रह्मचर्य पर तीर्थ तीर्थ च प्रियवादिता ॥ ६८८ ।। परद्रोहधियो ये च परेाकारिणस्तथा । परोपतापिनो ये वै तेषां काशी न सिद्धये ॥ ६८९ ॥ परापवादशीलेन परदाराभिलाषिणा । तेन काशी न संसेव्या क काशी निरयः क सः ॥ ६९० ॥ अर्थार्थिनस्तु ये विप्रा ये च कामार्थिनो नराः । अतिमुक्तं न संसेव्यं मोक्षक्षेत्रमिदं यतः ।। ६९९ ॥ प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित् । अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते ॥ ६९२ ॥ अकोपनोऽमलमतिः सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ६९३ ।। अदम्भको निरारम्भो लब्धाहारो जितेन्द्रियः । विमुक्तः सर्वसङ्गेयः स तीर्थफलमश्नुते ॥ ६९४॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ६९५ ॥ - न तीर्थेन तपोभिश्च कृतघ्नस्य हि निष्कृतिः । सहते यातनां घोरां स नरो नरके चिरम् ॥ ६९६ ॥
न तीर्थे पातकं कुर्यात्यजेत्तीर्थोपजीविकाम् । तीर्थे परिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥ ६९७ ॥
दुर्जरं पातकं तीर्थ दुर्जनश्च प्रतिग्रहः । तीर्थे तु दुर्जरं सर्वमेतत्कृन्नरकं व्रजेत् ॥ ६९८ ॥ विष्णुभक्तिचन्द्रोदये०-सप्तस्नानि प्रोक्तानि स्वयमेव स्वयंभुवा । द्रव्यभावविशुद्धयर्थमृषीणां ब्रह्मचारिणाम् ॥ ६९९ ॥
मान्त्रं पार्थिवमाग्नेयं वायव्यं दिव्यमेव च । वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम् ।। ७००॥ आपोहिष्ठेति वै मान्नं मृदालम्मं च पार्थिवम् । भस्मना स्नानमाग्नेयं स्नानं गोरजसानिलम् ॥ ७०१॥ आतपे सति या दृष्टिदिव्यस्नानं तदुच्यते । बहिर्नयादिषु स्नानं वारुणं प्रोच्यते बुधैः ॥ ७०२॥
ARCORRECex
॥२५॥
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76