Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदा-४ ॥२०॥ अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्च वा । अद्भिः प्रक्षाल्य ताः सर्वास्ततोऽश्नीयाद्वाग्यतः ॥५४४॥ यतिपात्राणि मृद्वेणुदावलावुमयानि च । सलिलैः शुद्धिरेतेपां गोवालश्चावघर्षणम् ।। ५४५ ॥ अतेजसानि पात्राणि तस्य स्युनिर्बणानि च । तेषामद्भिः स्मृतं शोचं चमसानामिवाध्वरे ॥ ५४६ ॥ संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च । भयं हत्वा च भूतानाममृतीभवति द्विजः ॥ ५४७ ॥ भूपितोपि चरेद्धमै यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गंधर्मकारणम् ॥ ५४८ ॥ विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥ ५४९ ॥ प्रायश्चितमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टानरकान्यान्ति दारुणान् ॥ ५५० ॥ प्रायश्चित्तं स्त्रियामर्द्ध वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यं सर्वपापेप्वयं विधिः ॥ ५५१ ॥ विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽद्ध पाद एकस्तु शूद्रजातिषु शस्यते ॥ ५५२॥ देश कालं वयः शक्ति पापं चापेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥ ५५३ ॥ ऊनेकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेभ्राता पिता चान्यसहजनः ॥ ५५४ ॥ प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियस्यार्द्ध वैध्ये पादं च शूद्रके ॥ ५५५॥ प्रायश्चित्तेऽध्यवसिते कर्त्ता यदि विपद्यते । पृतस्तदहन्येवासाविह लोके परत्र च ॥ ५५६ ॥ ब्राह्मणः क्षत्रियं हत्वा षट्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिकं द्विजः ॥ ५५७ ।। शूद्रं हत्वा चरेद्वर्ष वृषभैकादशाश्वगाः । मार्जारनकुलौ हत्वा चापं मण्डकमेव च ।। ५५८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76