Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra हिंसितस्य पशोर्यज्ञे स्वर्गादीप्यते बालिशैः । स्वपिता यजमानेन किन्तु कस्मान्न हन्यते ? ॥ १९४ ॥ तृप्तये जायते पुंसां भुक्तमन्येन चेत्ततः । दद्याच्छ्राद्धं समायानं न बहेयुः प्रवासिनः ।। १९५ ।। जनश्रद्धेयमित्येतदवगम्य ततो ध्रुवम् । उपेक्षा श्रेयसी वाक्यं रोचतां यन्मये रतिम् (?) ।। १९६ ।। नातवादानभसो निपठन्ति महासुराः । युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्व भवद्विधैः (१) ॥ १९७ ॥ पशून्हत्वा कृत्वा रुधिरकदर्मम् । दग्ध्वा वहीं तिलाजादि चित्रं स्वर्गोऽभिलष्यते ।। १९८ ।। चण्डालो जायते यज्ञकरणाच्छूद्रभक्षितात् । यज्ञार्थं लब्धमददद्भासः काकोपि वा भवेत् ॥ १९९ ॥ यज्ञार्थमर्थं भक्षित्वा यो न सर्व प्रयच्छति । स याति भासतां विम काकतां वा शतं समाः ॥ २०० ॥ नहि यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत धर्मवित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ २०१ ।। येशूद्रादधिगम्यार्थमग्निहोत्रमुपासते । ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ २०२ ॥ अधीत्य चतुरो वेदान्साङ्गोपाङ्गान्सलक्षणान् । शूदात्मतिग्रहं कृत्वा खरो भवति ब्राह्मणः ॥ २०३ ॥ खरो द्वादश जन्मानि षष्टि जन्मानि शूकरः । श्वानः सप्तति जन्मानि इत्येवं मनुरब्रवीत् ॥ २०४ ॥ शूद्रान्ननेोदरस्थेन यदि कश्चिद्विजो मृतः । स भवेच्छ्रकरो ग्राम्यस्तस्य वा जायते कुले । २०५ ।। शूद्रानं शूद्रसम्पर्कः शूद्रेण च सहासनम् । शूद्राद्विद्यागमः कचिज्ज्वालयन्तमपि पातयेत् ॥ २०६ ॥ शूद्रादाहृत्य निर्वाणं ये पचन्त्यबुधा द्विजाः । ते यान्ति नरकं घोरं ब्रह्मतेजोविवर्जिताः ॥ विष्णु० - विष्णुभक्तिः केशवार्चा गृहे यस्य न तिष्ठति । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं स्मृतम् ॥ २०७ ॥ २०८ ॥ स्कन्देमिता० मनु० www.kobatirth.org वशिष्ट ०स्कन्द ० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76