Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
NACHCRESCRECARROP
मिता०- देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं तूदित कचित् ।। २५२ ॥ इति०- दुःखं ददाति योऽन्यस्य भूयो दुःखं च विन्दति । तस्मान्न कस्यचिदुःखं दातव्यं दुःखभीरुणा ॥ २५३ ॥ तुर्यार०- दानान्न दुष्करतरं पृथिव्यामस्ति किश्चन । अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ २५४ ।।
पात्रे स्वल्पमपि दानं कालं दानं युधिष्ठिर ! । मनसा सुविशुद्धन प्रेत्यानन्तफलं स्मृतम् ॥ २५५ ।। पात्रे दत्त्वा दानं प्रियाण्युक्त्वा च भारत ! । अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम ॥ २५६ ॥
अथ पात्रे मिना०- न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तं समेष्येत तद्धि पात्रं प्रकीर्तितम् ॥ २५७ ।।
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृहणन्मदातारमधो नयत्यात्मनमेव च ॥ २५८ ॥ प्रतिग्रहसमर्थोपि नादत्तो य प्रतीयहम् । य लोका दानशीलानां स तानाप्नोति पुष्कलान् (१) ॥ २५९ ॥ पुनर्भोजनमध्यानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक् त्वष्ट वर्जयेत् ॥ २६ ॥
कर्मनिष्ठास्तपोनिष्ठाः पश्चाग्निब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदे ॥ २६१ ।। विष्णु- पापेऽप्यपापपुरुषोऽप्यधिते प्रियाणि यः । मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥ २६२ ॥
ये कामक्रोधलोभादीन्वीतरागा न कुर्वते । सदाचारस्थितास्तेषामतुर्भावैधृतामहे (१) ॥ २६३ ॥ धर्मशास्खे- किञ्चिद्वेदमयं पात्रं किश्चित्पात्रं तपोमयम् । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ २६४ ॥
शूद्रान्नेनोदरस्थेन यदि कश्चिन्मृतो द्विजः । स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ २६५ ।।
%A52PLOCKR
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76