Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वेदा
॥१२॥
SA%ARS
विष्णुभक्तिचन्द्रोदये-एकादश्यष्टमी चैव पक्षयोश्च चतुदशी । शिवस्य तिथयःमोक्ता मुनिभिः सौनिकादिभिः॥ ३३१ ॥ वाशिष्टस्मृ०-श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३२२ ।। मिता०- भद्रां तु ब्राह्मणो गत्वा मासं मासार्द्धमेव वा । गोमूत्रयावकाहारस्तिष्ठेत्तत्पापमोक्षकः ॥ ३२३ ॥
रजकव्याधशैलूषवेग्गुचर्मोपजीवनाः । एतासु ब्राह्मणो गत्वा चरेच्चान्द्रायणद्वयम् ॥ ३२४ ॥ कथञ्चिदाह्मणी गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छ्रसांतपनं वा स्यात्यायश्चित्तविशुद्धये ॥ ३२५ ॥ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ ३२६ ॥ यत्करोत्येकरात्रेण वृषलीसेवनाद्विजः । तद्भक्षभुग् जपन्नित्यं त्रिभिवर्षेव्यपोहति ॥ ३२७ ।।
रेतःसिक्त्वा कुमारीषु स्तयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते (?) ॥ ३२८ ।। भाग०- यास्तामिश्रान्धतामिश्रा रोरवाद्याश्च यातनाः । भुङ्के नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ ३२९ ।।
प्रतिवेदं ब्रह्मचर्य द्वादशाद्वानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥ ३३० ॥ बहूनि हि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥ ३३१॥
एवं चरति यो विमो ब्रह्मचर्यमविप्लुतः । स गच्छत्युत्तमं स्थानं न चेह जायते पुनः ॥ ३३२ ॥ आदि० गाङ्गेय उ०-अद्य प्रभृति मे दाश ! ब्रह्मचर्य भविष्यति । अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥ ३३३ । तुर्यार० कोटराग्निर्यथाऽशेष समूलं पादपं दहेत् । धर्मार्थिनां तथाऽल्पोऽपि रागरोषो विनाशयेत् ॥ ३३४॥
कामलोभग्राहवती पश्चेन्द्रियजला नदीम् । नावं धृतिमहो! कृत्वा जन्मदुर्गाणि संतर ॥ ३३५ ॥
IxS5555555
याज्ञव०
डा॥१२॥
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76