Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie कामं हि क्षिपयेदेहं पुष्पमूलफलैः शुभैः । न तु नामापि गृहीयात्पत्यो प्रेते परस्य तु ॥ ३६३ ॥ अपत्यलोभाद्या नु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति पतिलोकाच हीयते ॥ ३६४ ॥ शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथा पत्युरिहामुत्र च दुःखिताः । ३६५ ॥ पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भवम् । तति भूमिर्मन्येत नात्र भारोऽस्मि पाननी ॥ ३६६ ॥ पन्यौ मृतेऽपि या योषिद्वधव्यं पालयेत्कच्चित् । सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते ॥ ३६७ ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ ३६८ ॥ यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत्माणः स्वयं व्रजेत् ।। ३६९ ।। पर्यशायिनी नारी विधवा पातयेद्वतम् । तस्माद्भशयनं कार्य पतिसौख्यसमीहया ॥ ३७० ॥ शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसङ्गविवर्जनात् । शीलेन हि परः म्वर्गः स्रीणां वैश्य ! न संशयः ॥ ३७१ ॥१०॥ इयतैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभङ्गे हि नारीणां यमलोकः सनातनः ।। ३७२ ।। न रामतातस्तिमृभिः प्रियाभिर्म सीतया सोऽपि च रामचन्द्रः । न रावणस्तत्मिययाऽनुयातो दुर्योधनो नैव च भानुमत्या ॥ ३७३ ॥ नानुप्रयातश्च हरिः प्रियाभिस्तद्वान्धवस्तत्प्रिययापि नैव । क एष धर्मः प्रविशन्ति वह्नौ नार्योऽधुना कान्तमुपासितुं स्वं ॥ ३७४ ।। अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा स्वर्ग गच्छन्ति मानवाः ॥ ३७५ ॥ AURCHASE पद्मपु० CRE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76