Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
या सर्व परित्यज्य निःसङ्गो निष्परिग्रहः । निश्चिन्तश्च चरेद् ब्रह्म ब्रह्म सम्पद्यते तदा ।। ४७८ ॥ ब्रह्माण्ड पु० - इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः केवलज्ञानलम्भाच्च प्रवत्तितस्त्रेतायामादाविति ।
भाग०
नाभेरुदेवायामपत्यकामस्य यजतः ऋषिगणाभ्यर्थितो नारायण ऋषभपुत्ररूपेण समवततार, तस्य च भर-तादि पुत्रश | यज्जज्ञे इति ।
शिवपु० - here farm रम्ये वृषभोऽयं जिनेश्वरः । चकार स्वावतारं यः सर्वज्ञः सर्वगः शिवः ॥ ४७९ ।। नगरपु० – सर्वज्ञः सर्वदर्शी च सर्वदेवनमस्कृतः । छत्रत्रयीभिः संपूज्यां युक्तां मूर्त्तिमसो वहन् ॥ ४८० || आदित्यप्रमुखाः सर्वे बद्धाञ्जलय ईदृशम् । ध्यायन्ति भावतो नित्यं यदहियुगनीरुजम् ॥ ४८१ ॥ परमात्मानमात्मानं लसत्केवलनिर्मलम् । निरञ्जनं निराकारं वृषभं तु महाऋषिम् ॥ ४८२ ॥ अष्टषष्टिषु तीर्थेषु यत्पुण्यं किल यात्रया । आदिनाथस्य देवस्य दर्शनेनापि तद्भवेत् ।। ४८३ ॥ विष्णुपु० - हिमाङ्कं यस्य वै वर्ष नाभेररासीन्महात्मनः । तस्यर्षभोऽभवत्पुत्रो मरुदेव्यां महाद्युतिः ॥ ४८४ ॥ ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रः शतस्य सः । कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान्मखान् ।। ४८५ ।। अभिषिच्य सुतं वीरं भरतं पृथिवीपतिम् । तपसे स महाभागः पुलहस्त्याश्रमं ययौ ।। ४८६ ॥ वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज च महीपतिः ॥ ४८७ ॥ ततश्च भारत वर्ष मृतलोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रतिष्ठता वने || ४८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76