Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कोविदो वाऽथवा मुखों मित्रं वा यदि वा रिपुः । निदानं स्वर्गभांगानां भोजनावसरऽतिथिः ॥ ३०७ ॥
अथ शीले मैथुनं ये न सेवन्ते ब्रह्मचारिदृढव्रताः । ते संसारसमुद्रस्य पारं गच्छन्ति सुव्रताः ॥ ३.८ ।। ब्रह्मचर्येण शुद्धस्य सर्वभूतहितस्य च । पदे पदे यज्ञफलं प्रस्थितस्य युधिष्ठिर ! । ३०९।। एकराज्युपितस्यापि यागतिब्रह्मचारिणः । न सा शक्रसहस्रेण वक्तुं क्या युधिष्ठिरः ॥ ३१ ॥ ब्रह्मचर्य भवेन्मूलं सर्वेषां धर्मचारिणाम् । ब्रह्मचर्यस्य भङ्गेन ब्रताः सर्वे निरर्थकाः ।। ३११ ॥ ऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् । ब्रह्महत्याफलं तस्य मतकं च दिने दिने ॥ ३१२ ॥
ग्रहणेऽप्यथ संक्रान्तावमावास्यां चतुर्दश्याम् । नरचाण्डालयोनिः स्यात्तैलाभ्यङ्गे खीसेवने ॥ ३१३ ।। मनु०- ऋतुकालमतिक्रम्य योऽभिगच्छति मैथुनम् । स एव ब्रह्महा नाम हतं ब्रह्म तदात्मजम् ।। ३१४ ।।
अमावास्यामष्टमी च पौर्णमासी चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यगस्पृप्तौ स्नातको द्विजः (?) ॥ ३१५ ।। विष्णु०-- चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ ३१६ ॥
तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै पुमान । विष्मुत्रभोजनं नाम प्रयाति नरकं मृतः ॥ ३१७ ।। अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः । भाव्यं सच्छाखदेवा ध्यानजापपरैर्नरः ॥ ३१८ ।।
उदपथानमयस्तः श्रुतह्यानूतसंप्लवम् । तेऽसंप्रयोगीलोभस्य मैथुनस्य च वर्जनात् ( ? ) ॥ ३१९ ॥ इतिहासे-- येइभिगच्छन्ति रागान्धा नरा नारी रजस्वलाम् । पर्वस्वप्सु दिवा चैव ते वै निरयगामिनः ॥ ३२० ॥
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76