Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir HOMORRHOICE आत्मनश्च परस्यापि यः करोत्यन्तरं नरः । तस्य भिन्नदृशो मृत्योर्विदधे भयमुल्बणम् ।। १६४ ॥ अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्चयेहानमानाभ्यां मैच्याभिन्नेन चक्षुषा ॥ १६५॥ सर्वात्मना न हिंसन्ति भूतग्रामेषु किंचन । उच्चावचेषु दैत्येन्द्र ! मद्भावविधृतस्पृहा ॥ १६६ ॥ यत्र तत्र च मद्भक्ताः प्रशान्ताः समदर्शनाः । साधवः समुदाचाराः पूजयन्त्यपि कीटकान् ॥ १६७॥ न यस्य स्वपर इति चित्ते स्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ १६८ ॥ कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् । सत्याचारोऽनवद्यात्मा स नः सर्वोपकारकः ॥ १६९॥ न स्तुवीत न निन्देत कुवेतः साध्वसाधु वा । आत्मरामोऽनया वृत्या विचरेजडवन्मुनिः ॥ १७० ॥ विमुश्चति यदा कामान्मानवो मनसिस्थितान । तद्देवपुण्डरीकाक्ष ! भगवत्त्वाय कल्पते ।। १७१॥ काभैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ १७२ ॥ स्त्रीणां वा स्त्रीसङ्गिनां सङ्गं त्यक्या त्वात्मवान् । क्षमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ १७३॥ यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् । समदृष्टेस्तदा पुंसः सर्व : सुखमया दिशः ॥ १७४ ॥ सर्वभूतेषु यः पश्येद्भगवद्भावमानतः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ १७५ ।। गृहीत्वा पिण्डियरर्थान्यो न द्वेष्टि न हृष्यति । विष्णोर्मायामयं पश्यन्स वै भागवतोत्तमः ॥ १७६ ॥ रागादिषिते चित्तेऽनास्पदी मधुमूदनः । रतिं न कुरुते हंसः कदाचित्कर्दमाम्भसि ॥ १७७॥ . न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्न हन्ता वो देहे वै स हरेः प्रियः (१) ॥ १७८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76