Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *AUTOROUGH अथ दयायाम् यो दद्यात्काञ्चनं मेरुं कृत्सनां चैव वसुंधराम् । एकस्य जीवितं दद्यात्तत्तुल्यं न युधिष्ठिर ! ॥७५ ।। मार्यमाणस्य हेमादि राज्यं चापि प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥ ७६ ॥ अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्याशेषस्तस्यैव विस्तरः ॥ ७७ ॥ वरमेकस्य सत्त्वस्य प्रदत्ताऽभयदक्षिणा । न तु विप्रसहस्रेभ्यो गोसहस्रमलङ्कृतम् ॥ ७८ ॥ हेमधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः ॥ ७९ ॥ महतामपि दानानां कालेन क्षीयते फलम् । भीताभयप्रदानस्य क्षय एव न विद्यते ।। ८० ॥ नातो भूयस्तमो धर्मः कश्चिदन्योऽस्ति भूतले । प्राणिनां भयभीतानामभयं यत्पदीयते ॥ ८१ ॥ अभयं सर्वसत्त्वेभ्यो यो ददाति दयापरः । तस्य देहाद्विमुक्तस्य भयमेव न विद्यते ॥ ८२ ॥ यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानं च मोक्षश्च न जटाभस्मचीवरैः ॥ ८३ ॥ जीर्णे भोजनमात्रे यः कपिलः प्राणिनां दया । वृहस्यति रविश्वासः ? पञ्चालस्त्रीषु माईवम् ।। ८४ ॥ अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा समं मृत्युभयं द्वयोः ॥ ८५ । यो यत्र जायते जन्तुः स तत्र रमते चिरम् । अतः सर्वेषु जीवेषु दयां कुर्वन्ति साधवः ॥८६॥ भागवते-जन्तुवै सर्व एतस्मिन् यां यां योनिमनुव्रजेत् । तस्यां तस्यां स लभते नितिं न विरज्यते ॥ ८७॥ सर्वात्मना न हिंसन्ति भूतग्रामेषु किश्चन । उच्चावचेषु दैत्येन्द्र ! सद्भावविधृतस्पृहाः ॥ ८८॥ BRUARRIES - - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76