________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
RECACANCER CHANNERAL
आदित्यपु-यदानमभयं पुण्यं सर्चदानोत्तमोत्तमम् । तस्मात्सा परिहर्तव्या हिंसा सर्वत्र सर्वदा ॥ १३४ ॥
त्रैलोक्यमखिलं हत्वा यत्पापं जायते नृणाम् । शिवालये निहत्यैकमपि तत्पापमाप्नुयात् ॥ १३५ ॥
श्लोकद्वयं पठेद्यस्तु श्लोकमेकमथापि वा । श्रद्धावान् पापकर्मापि स गच्छेत्सवितुः पदम् ॥ १३६ ॥ गीता-पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोप्यहम् ॥ १३७ ॥
यो मां सर्वगतं ज्ञात्वा न च हिंस्यात् कदाचन । तस्याहं न प्रणश्यामि स च मां न प्रणश्यति ॥ १३८॥ मिताक्ष-अध्यास्य शयनं यानमासनपादुके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ १३९ ॥
वटाश्वित्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥ १४ ॥ पद्मपु-सच्छायान् फलपुष्पाद्यान् पादपान् पथि रोपितान् । छिन्दन्ति ये नरा मूढास्ते यान्ति नरकं चिरम् ॥ १४१॥ मृगेन्द्रपु-शाखामूले दले पुष्पे फले किञ्जल्कमध्यतः । ये जीवाः सन्ति तद्वर्णस्तेषां वक्तुं न कोयलम् ॥ १४२ ॥ विष्णुपु-सन्ध्या रात्रिरहो भूमिर्गगनं वायुरम्बु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युतः ॥१४३॥
देवा यक्षाः सुराः सिद्धा नागा गन्धर्व किन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ १४४ ॥ पक्षिणः स्थावराश्चैव पिपीलकसरिसृपाः । भूरापोऽग्निर्नभो वायुः शब्दं स्पर्शस्तथा रसः ॥ १४५ ॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेव त्वमच्युत ! ॥१४३ ॥ किंवाऽत्र बहुनोक्तेन संक्षेपेणैतदुच्यते । देव तिर्यग् मनुष्येषु पुन्नाम्नि भगवान् हरिः ॥ १४७ ॥ स्त्रीनाम्नि लक्ष्मीमैत्रेय ! नानयोर्विद्यते परम् । यद्भुतं यच्च वै भाव्यं पुरुषोत्तम ! तद्भवान् ॥ १४८ ।।
RECRUIREE515
For Private and Personal Use Only