Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 327
________________ 10 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I अधुनाक्षरार्थः - तत्र प्रमाणमिति पूर्ववत् । स्व आत्मा स्वरूपं, परोऽर्थः, तावाभासयितुं प्रकाशयितुं शीलमस्य तत्तथा । ज्ञायते निर्णीयते तत्त्वं येन तद ज्ञानम् । बाध्यतेऽनेनेति बाधः, विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिरिति यावत् । तेन विशेषेण वर्जितं रहितं यज्ज्ञानं तत् प्रमाणमिति संटङ्कः ।। इह च व्यवच्छेद्यापेक्षया लक्षणे विशेषणप्रवृत्तेः स्वपराभासि इत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेषाः, ये च पराभास्येव मीमांसकनैयायिकादयस्ते निरस्ताः । ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकमित्त्याचक्षीरन्, तदयुक्तम्, ज्ञेयार्थाभावे ज्ञानाभावप्रसङ्गात् । अथार्थाभावेऽपि स्वप्नदशायां वनदेवकुलादिनानाप्रतिभासं ज्ञानमवलोकितमिति तथाभूतं सकलं ब्रूषे, तन्न, तस्यापि जाग्रदवस्थाभाविसद्भूतार्थदर्शनसंपादितात्मसंस्कारमिद्धादिकारणकलापसंनिधानप्रबोधव्यपेक्षत्वात, इतरथात्यन्तानुभूतभूतपञ्चकातिरिक्तषष्ठभूतप्रतिभासः स्यात् । किं च । कथमेकं ज्ञानं सितपीताद्यनेकाकारविवर्तमिति प्रष्टव्यो भवान् । अनाद्यविद्यावासनात इति चेत् , अत्रापि विकल्पयुगलममलमवतरति, ततो ज्ञानात् सा वासना ब्यभत्सीद् न वा। व्यत्यरक्षीच्चेद्, एवं सति तद्ग्राहकप्रमाणमभिधानीयम्, ज्ञानव्यतिरिक्तायाः संवेदनाभावात्, तत्संवेदने चार्थस्यापि व्यतिरिक्तस्य संवेदनमिति स दुष्प्रतिषेधः स्यात् । वेद्यवेदकाकारकलुषिताज्ज्ञानादेव व्यतिरिक्ता तत्कारणभूता ज्ञानरूपैव सानुमीयते इति चेन्न, तया सह संबन्धकेचिदेव तु चार्वाकैकदेशीया आकाशलक्षणं पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मक जगदाचक्षते इति । तीर्थान्तरीयेत्यादि । तीर्यते भवाब्धिरनेनेति तीर्थ द्वादशाङ्गतदाधारो वा संघः, तस्मादन्यत्तीर्थान्तरं तत्र भवास्तीर्थान्तरीयाः। लौकिका इति । लोके भवा अध्यात्मादेराकृतिगणत्वात् “अध्यात्मादेः” इति शैशिकष्ठञ् ।। तस्यापीत्यादि । स्वप्नदशाज्ञानस्यापि जाग्रदवस्थायां भवनशीलं यत्सदभूतार्थदर्शनं तेन संपादितो य आत्मनः संस्कारस्तस्य मिद्धादिकारणकलापसंनिधानेन यः प्रबोधस्तं व्यपेक्षते, “कर्मण्यण" (पा० ३-२-१) तद्भावस्तस्मात् । मिद्धावीति । मिद्धशब्दो निद्राभिधायी नपुंसकः। यविनिश्चयटीकायां धर्मोत्तरः--मिद्धं निद्रेति । प्रादिशब्दाददृष्टं दध्यादिभोजनं सजलादिदेशो निशीथादिकालो वातादिः प्रकृतिर्वातादिषितत्वं चेत्यादि गृह्यते । तथा चात्रार्थे आगम:-- अणुहूयदिचितियसुयपयइविचारदेवपाणया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥१॥ (विशे० भा० १७०३) [अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥१॥] अत्र 'अणूयेति' अनूपः सजलदेशः ॥ वेद्य त्यादि। एवशब्दो भिन्नक्रमे, ततोऽयमर्थ:--वेद्यवेदकाकारकलुषितादेव ज्ञानाद् व्यतिरिक्ता न तु ज्ञानमात्रादपीति, अत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414