Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 342
________________ NYAYAVATĀRAŇ 25 अर्थक्रियाकारिताविशेषस्तु भिन्नेऽपि रूपे न दुरुपपादः, तस्यापि ज्ञानसाधारणव्यवहारकरणदक्षत्वात् । न चार्थक्रिया वस्तुलक्षणमिति निवेदयिष्यामः, तस्मात् सर्वत्र भिन्नाभिन्नौ सामान्यविशेषाविति दर्शनार्थो बहुवचननिर्देशः। आसतां तावत्प्रमारणानि, व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः । चशब्दोऽपिशब्दार्थः। तेनायमर्थः- यदर्थं प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिळवहारोऽनादिरूढः, तन्निरर्थकं प्रमाणलक्षणाभिधानमित्यभिप्रायवानपि पर: परुषतापरिजिहीर्षयात्मनोऽन्यथा प्राह--प्रमाणलक्षणस्योक्तौ पररूपव्यावर्तनक्षमासाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिर्न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसंधेरिति काक्वा प्रश्नयत्युल्लुण्ठयति चेति । किं च प्रमाणलक्षणमनिश्चितं वाभिधीयते, निश्चितं वा स्वरूपेणेति पक्षद्वयम् । न तावदनिश्चितम्, अनिश्चितस्य लक्षणत्वायोगात्, उन्मत्तकविरुतवत् । अथ निश्चितम्, तत्किमप्रमाणात्प्रमाणाद्वा । न तावदप्रमाणात्, अप्रमाणस्य निश्चायकत्वायोगात् । यदि पुनरप्रमाणमपि निश्चायकमिति संगीर्येत, तदा प्रमाणपर्येषणं विशीर्यत, नैरर्थक्यापत्तेः, अप्रमाणादपि निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात , तत्किमलक्षणम्, लक्षणोपेतं वा । अलक्षणं चेन्निश्चायकं प्रमाणम्, तहि सर्वप्रमाणानां लक्षणाभिधानमनर्थकम्, तद्व्यतिरेकेणाप्यर्थनिश्चयसिद्धेः, भवदभिप्रेतलक्षणनिश्चायकप्रमाणवत् । अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलमनिवारितप्रसरमनुधावति, तल्लक्षणं निश्चितमनिश्चितं वा । न तावदनिश्चितं लक्षणं लक्ष्यं लक्षयति । निश्चयोऽपि प्रमाणादप्रमाणाद्वा। अप्रमाणान्निश्चयासिद्ध : प्रमाणादिति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा । अलक्षणत्वे पूर्वस्यार्थग्रहणे किं खूणम् । सलक्षणत्वे त्वेतल्लक्षणं निर्णीतमनिर्णीतं चेति तदेवावर्तते । तन्न प्रमाणलक्षणाभिधानोपायोऽस्ति, तस्मात्प्रसिद्धानि प्रमाणानि इत्यङ्गीकर्तव्यमिति ॥२॥ अधुना चार्यागृहीतस्तावकीनोऽभिप्रायोऽस्माभिरिति परं प्रत्याययंस्तन्मतमनुद्राव्य तदेवानुमन्यमानस्तथापि लक्षणोक्त : साफल्यमावेदयन्नाह प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तव्यामोहनिवृत्तिः स्याद्व्यामूढमनसामिह ॥३॥ विठपित्वादिति । उपार्जने विपूर्वः ठप् सोत्रो धातुः । तस्यापीत्यादि । तस्य विशेषभिन्नसामान्यस्य ज्ञानं च साधारणव्यवहारश्च तयोविधाने कुशलत्वात्, तथा हि-- सामान्यं दूराद् धवलधावलेयादिविशेषाप्रतिभासेऽपि सामान्येन गौगौरिति ज्ञानं जनयति, तथा अयं गौरयं गौरिति साधारणव्यवहारं चेति । यदि पुनविशेषेभ्यो भिन्नं नाभ्युपगम्येत सामान्यम्, तदा तन्निबन्धनं ज्ञानं सादृश्यव्यवहारश्च प्रलयं यायादिति ॥२॥ तन्मतमनुव्राव्येति । षु सु द्र ह ऋच्छ गम सृ प गती अनुद्रवत्यनुगच्छति तन्मतम् सिद्धान्ती प्रयुङ्क्ते, हेतौ इति क्त्वाप्रत्यये अनुगमय्येति शब्दार्थः; तन्मतस्य चानुगमनमनुवादमन्तरेण न संभवतीत्यनूद्येति तात्पर्यम् । यद्वा उत्प्राबल्येन द्रावणं स्फेटनं पूर्वमुद्दाव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414