Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
38 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I केवलं जाड्यं सूचयति । तन्न प्रमाणं कथंचिद् भ्रान्तं समस्ति, स्वरूपप्रच्यवप्रसङ्गादिति स्थितम् । ननु च तद्दर्शितार्थालीकतया ज्ञानस्य भ्रान्तता, न स्वरूपेण, न च तदुदयसमये कस्यचिदिदमलीकार्थम्, इदं त्वनलीकार्थमिति विवेकेनावधारणं समस्ति; भ्रान्तताभ्रान्तताभिमतयोस्तदेकरूपतया प्रकाशनात् । यदा च विशददर्शनपथचारिणोऽपि शशधरयुगलादयोऽलीकतामाविशन्तो दृश्यन्ते, तदा सकलसत्यार्थताभिमतप्रतिभासेष्वप्यलीकार्थताशङ्कानिवृत्तेरनाश्वास एव । न च तदर्थप्राप्त्यादिकमारेकानिराकरणकारणं कल्पनीयम्, स्वप्नावस्थायां तत्सद्भावेऽप्यलीकार्थतासिद्धेः । बाधकप्रत्ययोपनिपातात् तस्यासत्यार्थतेति चेत्, न, तस्य स्वगोचरपर्यवसितत्वेन बाधकत्वायोगात् । अन्यथा नीलमाददाना देवदत्तबुद्धिः प्राक्प्रवृत्तपीतबुद्धेर्बाधिकापोत, सर्वप्रतिभासस्य बाधकाभावसिद्धेश्च समानता। तस्माद् भ्रान्ताभ्रान्तज्ञानभ्रान्तिरियं भवताम्, विवेकाभावेन सर्वस्यालीकार्थत्वादिति ॥६॥
अत्राह
सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् ।
प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिध्यति ॥७॥ एवं मन्यते-योऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि तत्साधकस्याभ्रान्तताभ्युपगन्तव्या, तद्भ्रान्तत्वे तत्प्रतिपादितार्थालीकत्वेन सकलज्ञानाभ्रान्तताप्रसङ्गात , अन्यथा तभ्रान्तत्वायोगात । एवं च तज्जातीयमन्यदप्यभ्रान्त स्यात, ततश्च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपर
तयाऽभेदः, एवमुत्पादादिधर्माणामपि विरोधाभावो बोद्धव्यः, उत्तरपर्यायस्य युदयः पूर्वपर्यायस्य व्ययः द्रव्यस्य त्वनुयायिनोध्रौव्यमिति । परमार्थेत्यादि । परमार्थसंव्यवहारापेक्षयेति एतद् यथासंभवं योज्यं न ययाक्रमम्, तेन परमार्थापेक्षया संवेदनं प्रत्यक्षम् स्वसंवेदनरूपत्वात्; संव्यवहारापेक्षया त्वप्रत्यक्षम्, अर्थाभावेऽप्यर्थपरिच्छेदात्मकत्वेन लोकैरध्य - वसायात्, तथा परमार्थापेक्षया विकल्परहितम्, सर्वविकल्पानां स्वात्मनि निर्विकल्पत्वात्; संव्यवहारापेक्षया तु विकल्पकलुषितम्, असतो बहिरर्थस्य तेन विकल्पनात्, तथा परमार्थापेक्षया अभ्रान्तम्, ज्ञानमात्रस्य वास्तवत्वात्; संव्यवहारापेक्षया च भ्रान्तम्, अविद्यमानबाह्य वस्तुनि बहीरूपतयार्थस्य ग्राहकत्वात् । प्रादिग्रहणात् परमार्थापेक्षया प्रमाणम् संव्यवहारापेक्षयत्वप्रमाणमित्याद्यपि द्रष्टव्यम्। बहिरर्थे बाह्यवस्तुनि भेदाभेदादिविरुद्धधर्माध्यासने कृत्वा हेतुना वा प्रतिषेधबुद्धिः केवलं मन्दतां प्रकटयति । तवर्थप्राप्त्याविकमिति । तस्य प्रतिभासमानस्थ जलादेरर्थस्य प्राप्तिः, आदिशब्दात् पानावगाहनाद्यर्थक्रियापरिग्रहः । तस्येति । स्वप्नज्ञानस्य । तस्य बाधक प्रत्ययस्थ । समानतेति । न कश्चित्प्रतिभासो बाध्यो नापि च बाधकः । विवेकाभावेनेति । विवेको भ्रान्तात् स्वप्नज्ञानादेरभ्रान्तस्य पार्थक्येन व्यवस्थापनम् ॥६॥
योऽपीति । योगाचारादिः । भ्रान्ततामिति । सर्वमालम्बने भ्रान्तम् इति वचनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414