Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 375
________________ 58 VAISHALI INSTITUTE RESEARCH BULLETIN No. i मिथ्यावलेपाध्मातान्तःकरणाः प्रमाणप्रसिद्धमप्यदः प्रति विप्रतिपद्यन्ते, तेषां धान्यीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत्, एते ब्रमः- समस्ति समस्तवस्तुविचारगोचरं विशददर्शनम्, तद्गोचरानुमानप्रवत्तेः । इह यद्यद् गोचरमनुमानं प्रवर्तते, तस्य तस्य ग्राहकं किंचित् प्रत्यक्षमुदयपदवीं समासादयति, यथा चित्रभानोः। प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाव्यमिति । सर्वार्थविषयकं किमनुमानं प्रवर्तते इति चेत् । इदमपि ब्रम:--इह यद्यदस्ति तत् सर्वं स्थित्युदयापवर्गसंसर्गमनुभवति, वस्तुत्वात्, यद्यद्वस्तु तत्तत् स्थेमजन्मप्रलयः क्रोडीकृतम् । तद्यथाअङ्गुलिरङगुलित्ववक्रत्वर्जुत्वापेक्षयेति, वस्तु च यदस्ति, अत: प्रस्तुतत्रयाक्रान्तं तदवगन्तव्यम् । इदमेव निखिलार्थगोचरमनेकान्तानुमानं ज्ञानक्रियाभ्यासातिशयानिखिलावरणविच्छेदे विवन्धककारणाभावाद् विशददर्शनीभवति । न चानुमानप्रवृत्तावप्यर्थित्वादिना प्रमातुरप्रवृत्तौ अनुमेयगोचरप्रत्यक्षासंभवेन व्यभिचारश्चोदनीयः, संभवस्य साध्यतयाभिप्रेतत्वात् । न च संभवमात्रेऽस्ति व्यभिचारः, सर्वानुमेयानां-संभवत्प्रत्यक्षतया व्याप्तत्वादिति । अथवान्यथानुमानयामः-संभवत्समस्तशुद्धिक आत्मा, विद्यमान शुद्धथुपायत्वात्, इह यो यो विद्यमानशुद्धथुपायः स स संभवत्समस्तशुद्धिकः, यथा विद्यमानक्षारमृत्पुटपाकादिशुद्ध युपायो रत्नविशेषः, तथा च विद्यमानज्ञानाभ्यासशुद्धथुपाय अात्मा, अतः संभवत्समस्तशुद्धिक इति । सामस्त्यशुद्धश्चात्मा ज्ञानज्ञानिनोः कथंचिद. भेदात् केवल मभिधीयते इति । ज्ञानाद्यभ्यासः कथं विशुद्धिकारणमिति चेत्, आवरणमलप्रतिपक्षरूपत्वादिति ब्रूमः । प्रतिपक्षरूपता कथमवधारिता इति चेत, तवैव दर्शनात् । तथा हि-दृश्यते ज्ञानाद्यभ्यासतः प्रतिक्षणमावरणविलयः, विशिष्टविशिष्टतरतत्कार्यबोधाद्यनुभवात्, तदतिशये पुनः सामस्त्योच्छेदः स्यादित्यभिदध्महे । एतेन यत्परे प्रोचुः यथा-प्रत्यक्षादि प्रमाणपञ्चकगोचरातिक्रान्तत्वात् सर्वार्थसंवेदनमभावाख्यषष्ठप्रमाणगोचरतां प्रतिपद्यते तदयुक्तम्, तत्संभवस्यानुमानेन प्रतिपादनात्, प्रमाणपञ्चकप्रवर्तनाभावासिद्धेः किं च । प्रमाणपञ्चक तद्गोचरं न प्रवर्तते इति कथं भवतो निर्णयः किं नियतदेशकालव्याप्त्या, यद्वा समस्तदेशकालास्कन्दनेनेति ? यद्याद्यः पक्षः, ततो यथा घटादेः क्वचित प्रमाणपञ्चकं तद् गोचरं निवर्तमानमभावं साधयति, एवं समस्तवस्तुसंवेदनगोचरमपि तन्निवर्तमानं नियतदेशदशावच्छिन्नमभावं साधयेत , न सर्वत्र, ततश्च घटादिवत तदुनिर्वारं स्यात । अथ द्वितीयः पक्षः, असौ असंभव्येव, समस्तदेशकालवर्तिपुरुषपरिषत्संवेदनसाक्षात्कारिणो ह्येवं वक्तुं युक्तम्-यदुत न क्वचित समस्तार्थ मिथ्यावलेपाध्मातान्तःकरणा इति । अलीकाभिमानापूरितमनसः । चित्रभानोरिति। वह्नः । स्थेमेति । स्थिरस्य भावः, पृथ्व्यादित्वादिमनि स्थादेशे ध्रौव्यमित्यर्थः । ज्ञानाद्यभ्यासत इति । ज्ञानाभ्यासात् ज्ञानावरणविलये ज्ञानावरणविलयकार्यो ज्ञानविशेषो दृश्यते । आदिशब्दात् दर्शनाभ्यासात् दर्शनावरण विलये दर्शनावरण विलयकार्यो दर्शनविशेषानुभवो गृह्यते । एवं चारित्राभ्यासेऽपि । तदतिशये ज्ञानाद्यभ्यासातिशये ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414