Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 330
________________ श्रोउपदे- शपदे संग्रहगाथार्थः ||३२२॥ XXXKKKKKKRXXXKAKKAKKARAN संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवजेइ ? ||१७२॥ सो सुद्धचरणसंसेवणेण संप- त्तकेवलालीओ। सिवमपुणागममपुणब्भवं च निव्वाणमणपत्तो ॥१७३॥ सुरवारणग्गपयपडिबिंबपभावओ तप्पभी सेलो। सो लोए सव्वत्थवि गयग्गपयनामगा जाओ ॥१७४।। तम्मि पवित्ते खित्ते महागिरी सुत्तवुत्तविहिसारो । काऊण कालमकलंकमुवगओ देवलोगम्मि ।।१७५॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पयट्टियव्वं नियसत्तिमनिण्हवंतेणं ॥१७६।। ॥ नमो नमः शारदायै ।।। अथ संग्रहगाथाक्षरार्थः;- द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो य' ति | आदिमो महागिरिः, पुनः इतरम्--आर्यसुहस्तिनं, इति पूरणार्थः, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिनकल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरूत्वादिकां सामाचारीम् । यथोक्तं धर्मबिन्दौ "वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकरात्र्यादिविहरणं, नियतकालचारिता, प्राय ऊर्ध्वा स्थानं देयनायामप्रबन्धः, ध्यानकतानत्वमिति" 'वचनगुरुता' इति वचनमेवागम एव गुरुः धर्माचार्यो यस्य स तथा तद्भावो वचनगुरुता ॥२०३।।१।। इहैषणाः सप्त भक्तगोचराः पानगोचराश्च, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेषं च देयद्रव्यं यत्रं सा प्रथमा १, एतद्विलक्षणा द्वितीया २, पाकस्थानादुद्धृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोद्धृतानामिका तृतीया ३, तस्यैव ।।३२२॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438