Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 381
________________ ।। ३७३ ।। श्रावके - पाडलिपुत्त हुयासण जलणसिहा चैव जलणडहणाय । सोहम्मपलियपणगं आमलकप्पाय णट्टत्थे ||२७४ || पाटलिपुत्रे नगरे 'हुयासण 'त्ति हुताशनो नाम ब्राह्मणोऽभवत् । तस्य ज्वलनशीखा चैव जाया समजायत । चैते । तयोश्व 'जलणडहणाय'त्ति ज्वलनो दहनश्च पुत्रौ जातौ । तयोश्च कृतप्रव्रज्ययोः 'सोहम्म' त्ति सौधर्मे देवलोके पल्यपञ्चकमायुरजनि । आमलकल्पायां नगर्यामवतीर्णयोर्भगवतो महावीरस्य पुरतो नाट्यार्थे नाट्यनिमित्तं कृतवैक्रिययोगणधरेण पृच्छा कृतेति । २७४ ।। अथैनामेव गाथां गाथाषट्केन भावयन्नाह ; - संघाडग सझिलगा कुटुंबगं धम्मघोसगुरुपासे । पव्वइयं कुणति तवं पव्वज्जं चैव जहसति ॥ २७५ ॥ १ ॥ जलणडहणाण णवरं रिजुभावो तत्थ पढमगो सम्मं । बिदिओ पुण मायावी किरियाजुत्तो उ तह चैव ।। २७६ ॥ २॥ किरियाण अइसंधति इतरं मायाए तग्गयाए उ । एवं पायं कालो संलेहण मो उ सोहम्मे ।। २७७॥३॥ अभितरपरिसाए पणपलियाऊ महिड्डिया जाया । आमलकप्पोसरणे णट्टविहिविवज्जओ तेसि ॥। २७८ || ४ || fararti एवं चिय तत्थ होति एक्कस्स । इयरस्स उ विवरीयं जाणगपुच्छा गणहरस्स ।। २७९ ।।५।। भगवंत कण मायादोसा किरियागतो उ एसोत्ति । अणुगामिओ य पायं एवं चिय कइचि भवगहणे ॥ २८० ॥६॥ पाडलिफुल्ल सुगन्धेण जत्थ सीलेण बन्धुरो लोओ । लोयणमणहरणसहो सुभागतुलियामरसमूहो ॥१॥ पाडलिपुसम्म पुरे तत्थासि हुयासणो त्ति नामेण । सुहुयहुयासणसरिसा विप्पो दुव्विणयदारूणं ||२|| तस्सासि विणयमाणिक ।।३७३।।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438