Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीउपदेशपदे
।।३७६ ।
सम्पन्नस्तथैव ज्वलनवदेव ॥२७६।।२।।
दहनसुरोततः किमित्याह-क्रियया एष आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणयाऽतिसन्धयते वञ्चयति इतरं दारणम् ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशंक्याह-मायया तृतीयकषायरूपया तद्गतया तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । एवं क्रियावञ्चनेन प्रायो बाहुल्येन कालः प्रव्रज्यापरिपालनरूपो व्रजति । 'सलेहणमोउ' इति पर्यन्ते च संलेखना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च । ततः सौधर्मदेवलोके ।।२७७।।३।। ___अभ्यन्तरपर्षदि पञ्चपल्यायुषौ महद्धिको देवी जातौ । अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति र आमलकल्पायां नगर्यामाम्रशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयोर्नाटयविधिविपर्ययो नृत्यक्रियाविपर्यासः सञ्जातस्तयोः ॥२७८।४।। ___कथमित्याह-एवं स्वीपुरुषादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषित| मेव तत्र तयोर्मध्ये भवति एकस्य ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-इतरस्य तु द्वितीयस्य पुनविपरीतं चिन्ति| तरूपप्रतिकूल भवति । ततो ज्ञायकपृच्छा जानतो गणधरस्य पृच्छा सम्पन्ना-कथमस्य भगवन् ! विपर्यासो जागते ? ।। ३७६।। इति ॥२७९॥५॥
भगवत्कथना भगवता प्रज्ञापितं, यथा-मायादोषो वंचनापराधोऽस्य क्रियागतस्तु क्रियागत एव प्राग्भवविहित एष इति विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशील: पुनः प्रायो बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन .

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438