Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीउपदेशपदे
T४२४||
कलावकुसले करेंतस्स । गच्छति जाव दिवसा अहन्नया भूयदित्रेण ||२१|| विन्नायं मम पत्ती जह एएणं समं विणदृत्ति | चंडालभावसहजेण परिगओ चंडकावेण ॥ २२॥ तं मारिउमाढत्तो अहं ओज्झावगोत्ति चित्तम्मि । संभाविऊण पच्छन्नमेव पुत्तेहि नासविओ ||२३|| सो हत्थिणाउरे नरवइस्स सिरिमंसणंकुमारस्स । जाओ मंती नियबुद्धिजागओ सव्वमंतिवरो ।।२४।। ते य पुण पाणपुत्ता जाव्वणलायन्नरूवमाईहिं । तह नट्टगेयवाइयपमुहेण कलाकलावेण ।। २५ ।। जाया जणाण णयरीए माणसाणंदकारिणो बाढं । अह अन्नया महूसवसमए तरुणाण मणहरणे ॥ २६ ॥ चित्ताओ चञ्चरीओ पुरमज्झे गिज्झमाणिगा जाया । णचंतो तरुणाणं णराण णारीण य समूहो ||२७|| ते पाणसुए पमुहे काऊणं चञ्चरीविणिक्खंतो । पाणतरुणाण सोऊण वियंभमाणा पुरस्संतो ||२८|| पत्ता तग्गीयसरेण मोहिओ सेसचच्चरीलोओ । भत्तचरीओ सव्वा समागओ माहणेहि ओ ।। २९ ।। ईसालुयत्तणाओ रायाणं विन्नवेत्तु जह देव ! एसो चंडालजणो विट्टालइ नगरमिणमेवं ||३०|| पडिहणिया ते नगरं पविसंता अन्नया गते काले । केवइए कामु - इसमयसंपयट्टे महे परमे ||३१|| ते भूयदिन्नपुत्ता समंतओ परिगया नियजणेण । काऊहलतरलमणा विस्सुमरियसासणा संता ||३२| नयरंतरे पविट्ठा जणपेच्छणगे नियच्छिउं लग्गा । सोउं च चञ्चरीओ हरिणा इव गोरिंगीयाई ॥ ३३॥ अह वत्थेणं ठइऊण वयणमुग्गाइउं च पारद्धा । मिलिओ य सयललोओ तग्गीयाखित्तओ ज्झत्ति ||३४|| अमयरस - निव्विसेसं केणेदं गिजए भणतेण । जाव निहालियमवलोइया तओ भूयदिन्नसुया ||३५|| हण २ भणिरेहिं तओ माहणलोएहिं घाइयसरीरा । निद्धाडिया पुराओ ठिया तओ वाहिरुजाणे || ३६ || धी धी कलाकलावा कुलदाओ
श्रीभरत ब्रह्मचत्रि
चरि०
४२४॥

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438