Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।४२९॥
संगकरा भवंति जे दुज्जया अज्जो अम्हारिसेहिं ।।८९॥ मुनि:-जइ तासि भाए चईउं असत्तो अज्जाइं कमाई करेहि रायं ! । धम्मे ठिओ सव्वपयाणकंपी जं होहिसी देव इओ विउव्वी ॥९९।। नो तुज्झ भोगे चइऊण बुद्धी गिद्धोसि आरंभपरिग्गहेसु । मुहा कओ एत्तियविप्पलावो गच्छामु रायं आमंतिओ सि ।।१००॥ पंचालरा-' यावि य बंभदत्तो साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिय कामभोगे अणुत्तरे सो नरए पविट्ठो ।।१०१॥ चित्तोवि कामेहिं विरत्तकामो उदग्गचारित्ततवो महेसो। अणत्तरं संजम पालइत्ता अणुत्तरं सिद्धिगई गउत्ति ।।१०२।। परक्कम पाढमिहारुहित्ता खणेण कम्माइं विहोडइत्ता । सव्वुत्तमं णाणसिरि लहित्ता तिन्नो भवं सो भरहो नरिदो ।।१०३॥ जो एत्थ बीओ पुण बंभदत्तो नियाणओ चिक्कणमञ्जणित्ता । मिच्छत्तचारित्तविघाइकम्म सा तब्बसो दुक्खपहे पविट्ठो॥१०४।। इति ।।३५७।।
उपसंहरन्नाह ;कयमेत्थ पसंगणं सुद्धाणाजोगतो सदा मतिमं । वट्टेज्ज धम्मठाणे तस्सियरपसाहगत्तेण ।।३५८।।
कृतं पर्याप्तमत्राज्ञामाहात्म्यवर्णने प्रस्तुते प्रसङ्गेन दैवपुरुषकारस्वरूपनिरूपणादिना, शुद्धाज्ञायोगादुक्तस्वभावात सदा सर्वकालं मतिमान् अतिशयबुद्धिधनो वर्तेत प्रवृत्तिमान् भवेद् धर्मस्थाने सम्यक्त्वादिप्रतिपत्तिलक्षणे । अथ हेतुमाह-तस्य शुद्धाज्ञानुसारिणो धर्मानुष्ठानस्य स्वल्पस्यापीतरप्रसाधकत्वेनोत्तरोत्तरदेशविरत्यादिधमानुष्ठाननिष्पादकत्वेन ॥३५८॥
॥४२९।।

Page Navigation
1 ... 435 436 437 438