Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 438
________________ | अज्ञाव श्रोउपदेशपदे |र्णनोपसं हरणम् N एतदेव भावयति;तस्सेसो उ सहावो जमियरमणुबंबई उ नियमेण / दीवोव्व कज्जलं सुणिहिउत्ति कज्जंतरसमत्थं // 359 / / तस्योक्तलक्षणस्य धर्मानुष्ठानस्यैष त्वेष एव वक्ष्यमाणस्वभावलक्षणं यदितरधर्मानुष्ठानमनुबध्नाति न केवलं स्वयं भवतीति चकारार्थः, नियमेनाव्यभिचारेण कार्यान्तरसमर्थमित्यत्रापि संबध्यते, ततः कार्यान्तरसमर्थमुत्तरोत्तरसुगतिलाभलक्षणम् / दृष्टान्तमाह-दीप इव प्रदीपवत् कज्जलं प्रतीतरूपमेव, सुनिहितोऽनिवातस्थाननिवेशित इति कृत्वा कार्यान्तरसमर्थ प्रस्तुतप्रकाशमपेक्ष्य यत् कार्यान्तरं तरुणीनयननिर्मलताप्रधानादि तत्सम्पादकमिति / यथा-प्रदीपः सुनिहितोऽवश्यं कार्यान्तरसमर्थं कजलमनुबध्नाति तथा प्रस्तुतमनुष्ठानमप्यनुष्ठानान्तरमिति // 359 / / / / 430 / / // इति समाप्तोश्री उपदेशपदे प्रथमो विभाग // X

Loading...

Page Navigation
1 ... 436 437 438