Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
||४२७॥
तवाणभावो समत्थि जम्मंतरे होजा ॥६८i एयारिसिथिलाभो वारिजंतो वि भाउणा बाढं । कागिणीकज्जे कोडी न फेडिउं तुज्झ जुत्तत्ति ॥६९।।
तत्तो मुया समाणा जाया साहम्मदेवलोगम्मि । नलिणीगुम्मविमाणे सोहग्गमहोयही देवा ॥७०।। कालेण विमाणाओ तओ चुया भारहम्मि इह खित्ते । संभूओ जाओ बंभदत्तनामा जहा चक्की ।।७१।। तह पुव्वंचिय कहियं जो पुण चित्तो पुरे पुराणम्मि । सो पुरिमतालनामम्मि इब्भपुत्तो समुप्पन्नो ।।७२।। निसुणिय धम्मो भवचारगाओ दूरं विरत्तओ संतो। निक्खंतो संपन्नो खंतो दंतो मुणिपवरो ।।७३ पत्तो कंपिल्लिपुरम्मि चकिणो बंभदत्तनामस्स । जायं जाईसरणं तं पुण इय वइयरवसाओ ॥७४।। किल एगया नडेणं विन्नत्तो अज महुयरीगीयं । नामेण नाडगविही देव ! मए नच्चणिज्जोत्ति ॥७५।। अइ उन्भडेण कुसलेण विहियणाणापयारवेसेण । नियपरियणेण सहिओ पच्छिमदिवसम्मि पारद्धो ॥७६।। नच्चेउं हयचित्तो जाओ सेो नरवई इमम्मि खणे । सव्वोउयसरहिपहाणकुसमनिम्मियमइसुगंधं ॥७७।। दासीए उवणीयं एगं सुमहं तयं कुसुमदामं । गंडागारपरिट्ठियमलिमालारावरमणीयं ।।७८।। तो तं नदृस्स विहिं पेच्छंतो कुसुमदामगंधं च । अग्घायंतो जाओ जाइस्सरणो जहा आसि ॥७९।। नलिणीगुम्मविमाणे सोहम्मे सुरवरो अहं तत्थ । अणुभूयमिणं सव्वं तक्खणमेवागओ मुच्छं ।।८०।। सीयलजलेण चंदणरसेण सित्तो समीवलोएण। पुणरागयचेय न्नो नियपुव्वसहोयरस्स तओ ॥८१॥ अन्नसणानिमित्तं भणिओ नियहिययनिव्विसेसत्त। पत्तो वरधणुमंती गोवायंतेण जणमझे ।।८२।। नियचरियरहस्सं राउलस्स बंधाहिदारदेसम्मि । एयं सिलोगखंडं पत्तगमुल्लंबियं ताहे ॥८३।।
7.४२७

Page Navigation
1 ... 433 434 435 436 437 438