Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥३७५॥
|जाया ते दोवि देवरायस्स । पंचपलिओवमाऊ महिड्डिया अन्नया दोवि ॥१९॥ पुन्वभवपणयवसओ जुगवं चिय अंबसालवणसंडे । आमलकप्पए पुरीए भगवओ बद्धमाणस्स ॥२०॥ जायम्मि समोसरणे समागया निययपरियणसमेया । विहियतिपयाहिणेहिं तेहिं तओ वंदिओ भयवं ॥२१॥ अइभत्तिनिब्भरत्तेण तेहिं नट्ट पयट्टियं तत्थ । जलणस्स जहाचितियनिप्फत्ती होइ रुवाणं ॥२२॥ इयरस्स उ विवरीया, भगवं गणसामिओ विदंतोवि । अबुहजणबोहणत्थं पुच्छइ किंकारणो एस ।।२३।। एगस्स विवज्जासो रूवाण जिणो भणाइ पणिहिकयं । जं पुव्वजम्मकम्मं तहा निम्माणमियरूवं ॥२४॥ कहिओ य निरवसेसो वृत्तंतो पुव्वजम्मसंबद्धो । अणबंधो चिय
कइवयभवगहणे दारुणो अस्स ॥२५।। तं सोऊण अणेगे पडिबुद्धा पाणिणो पडिनियत्ता । मायादोसाओ विसहरगइर विसवेगविसमाओ ॥२६॥ | अथ संग्रहगाथाक्षरार्थः, --'संघाडग' त्ति संघाटको हताशनज्वलनशिखालक्षणो भर्तुभार्याभावरूपः । 'सजिझलम' | त्ति भ्रातरौ ज्वलनदहननामको । कुटुम्बकमित्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुत्रपुरे धर्मघोषगुरुपार्श्व प्रबजितं सत् करोति तपोऽनशनादिप्रव्रज्यां चैवाशेषां साधु समाचारीरूपां यथाशक्ति स्वसामर्थ्यानुरूपमिति ॥२७५ ॥ १ ॥ ____ ज्वलनदहनयोर्मध्ये नवरं केवलमजुभाव: सरलाशयः सन् तयोर्द्वयोर्धात्रोः प्रथमको ज्वलननामा सम्यग यथावत्तपः प्रव्रज्यां च करोति । द्वितीयः पुनः दहननामा मायावी शाठ्यबहलः सन क्रियायुक्तस्तु प्रत्युपेक्षणाप्रमार्जनादिसामाचारी
॥३७५॥

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438