Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 412
________________ श्रोउपदेशपदे निदर्शनम् |४०४-11) आहरणं पुण एत्थं सवणयविसारओ महामंती। मारिणिवारणखाओ णामेणं नाणगब्भात्ति ॥३२९।। आत्मसामआहरणं दृष्टान्तः पुनरत्र पुरुषकारात् कर्मोपक्रमे सामान्येम साध्ये सर्वनयविशारदः सर्वेषामान्वीक्षिकीत्रयी-थ्र्योत्पत्तीवार्तादण्डनीतिलक्षणानां नयानां विचारणे न विचक्षणो महामंत्री सर्वराज्यकार्यचिन्ताकरत्वेन शेषमंत्रिणामुपरिभाग-2 वर्ती मारीनिवारणाख्यातः सहसव समुपस्थितसर्वकुटुंबमरणस्य निवारणात् प्रसिद्धिमुपगतो नाम्नाऽभिधानेन प्राग्नामान्तरतया रूढोऽपि ज्ञानगर्भ इति । इहान्वीक्षिकी नीतिः जिनजैमिन्यादिप्रणीतन्यायशास्त्राणां विचारणा, त्रयी सामवेदऋग्वेदयजुर्वेदलक्षणा, वार्ता तु लोकनिर्वाहहेतुः कुषिपाशुपाल्यादिवृत्तिरूपा, दण्डनोतिस्तु नृपनीतिः सामभेदोपप्रदाननिग्रहरूपेति ॥३२९।। इदमेवोदाहरणं भावयितुं गाथादशकमाह ;वेसाली जियसत्तू राया सचिवो उ णाणगब्भा से । मित्तागम पुच्छा अत्थक्वत्थाणि कि कस्स ॥३३०।।१।। मंतिस्स मारिपडणं कइया पक्खारउत्ति तुसिणीया । सव्वेवि मंतिणिग्गम काले मित्तिगाहवणं ॥३३१॥२॥ पइरिक्क पुच्छा कह सुयदोसा पच्चओ कुसुमिणोत्ति । पूजा वारण संवाय पुत्तमालोचण गिरोहो ॥३३२।।३।। मंजूसाए पक्खस्स भायणं पाणगं च ताला य । अत्थं साहर रण्णो भणणमणिच्छे तयाणयणं ।।३३३।।४। देव इह सव्वसारं किमणेणं पक्खमेगरक्खावे । दारण्णतालसीसगमुद्दा अट्ठ पाहरिया ॥३३४॥५॥ तेरसमम्मि य दियहे रण्णो धूयाए वेणिछेओत्ति । मंतिसुया किल फुट्ट रुवणे रण्णो महाकोवो ॥३३५।।६।। .४०४

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438