Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री उपदे
शपदे
॥ ४१० ॥
किं सुखं दुःखं वा कस्यापूर्वं भविष्यतीति ॥ ३३० ॥ १ ॥
नैमित्तिकः प्राहः - मंत्रिणो मारीग्तनं । राजा-कदा ? नैमित्तिकः - पक्षादारत इति । ततस्तूष्णीका बद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मंतिनिग्गम'त्ति तत आस्थानाद् निर्गमे कृते मंत्रिणा काले प्रस्तावे नैमित्तिकाह्वानमकारि स्वगृहे ।। ३३१।२ ।।
तत 'पइरिक्' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः - सुतदोषात् प्रत्ययस्तव कुस्वप्न इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशननिषेधरूपा च कृता । 'संवायत्ति' संवादे स्वप्नस्य 'पुत्तमालाय'त्ति पुत्रेण सहालोचनं विधाय निरोधः कृतस्तस्य ॥ ३३२||३||
क्वेत्याह- मजूषायां तथा पक्षस्य भोजनं पानकं च पुत्रनिमित्तं निरूपितं । तालाश्च तालकानि दत्तानि । ततो मंत्रिणा अर्थं संहर स्वीकुविति राज्ञो भणनमकारि । अनिच्छे नृपतौ कथंचिदुपरुध्य तदानयनं मंजूषानयनं राजकुले
कृतम् ।।३३३||४|
उक्तं च- देव इह मंजूषायां सर्वसारं तिष्ठति । राजा - किमनेन सर्वसारेण त्वद्व्यसनपाते सति कार्यम ? मंत्रीतथापि देवपक्षमेकं रक्षयत रक्षां कारयत । ततो राज्ञा द्वारान्यतालशीर्षमुद्रास्तथा 'अट्ठट्ठ'ति अष्टौ दिनेऽष्टौ निशि प्राहरिका निरूपिताः || ३३४||४||
एवं व्यवस्थापिते त्रयोदशे च दिवसे राज्ञो दुहितुरकस्मादेव वेणिच्छेदेो जातः । इत्येतन्मंत्रिसुतात् किलेति जन
तद्विषय गाथार्थ:
॥४१०॥

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438