Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 428
________________ भोप शपदे ॥४२०॥ भणिया । सव्वेवि रसवईए पसाहगा जह लहुं चेव ॥२२।। सव्वायरेण भोयणमुवट्ठियं कुणह भीयणावसरे। पत्तम्मि XI संङ्ग्रहआसणेसु दिन्नेसु उवट्ठिए भत्ते ॥२३॥ तुट्ठो रायसुयाए अट्ठारससरसमन्निओ हारो। आमलगथूलमुत्ताहलुब्भडो निन्निमित्रापि ॥२४ । सा रुयमाणा दीणाणणा य पत्ता पिउस्स पासम्मि। भासइ जहा इमो मे हारो पाइजउ इण्हिं ।२५।। नाहं काहं भोयणमहमन्नह इय पयंपिए तीए । विक्कमसारमुहं जा पलोयए नरवई ताव ॥२६॥ उज्झियभोयणकजेण तेण दत्तक्खणं वहतेण । नवसुत्ततंतुसज्जो खणेण हारो कओ पउणो ॥२७॥ पच्छा दोवि जहत्थियविहिए तं भायणं सुहं भुत्ता। परिभावियं निवइणा णूण सच्चो जणपवाओ ॥२८।। (ग्रन्थाग्रं-७०००) ॥ अथ संग्रहगाथाक्षरार्थ:-ज्ञातमुदाहरणमिह देवपुरुषकारयोर्गुणप्रधानभावे पुण्यसारो विक्रमसारश्च द्वौ वणिक सुतौ । कथमित्याह-निहिपरतीरधणागम'त्ति निधिपरतीरधनागमाभ्यां कृत्वा तथा सुखिनावक्लेशक्लेशलभ्यशर्मसमन्वितौ | संतौ। तत्र प्रथमपक्षे देवप्राधान्यरूपे ॥३५२॥१॥ 11४२०॥ दानोपभोगौ दानं कृपणादीनां भोगो वस्त्रताम्बूलादीनां प्रवृत्तौ निधिलाभतो निधानलाभाद् दृढमतिशयेनाविकलो तु परिपूर्णावेव एकस्य पुण्यसारस्य । तथा, परतीरक्लेशागमेन लाभात् परतीरात् क्लेशागमेन यो लाभो धनस्य तस्मादेवं पुण्यसारवद् द्वितीयस्य विक्रमसारस्य दानोपभोगौ जातावविकलाविति ॥३५३।।२।। अर्थतवृत्तान्तस्य राजश्रवणे सति पृच्छा तेन कृता । निवेदनमवितथं यथावद् द्वाभ्यामपि कृतम् । ततो दैवेतरसंयुक्ताविति प्रवादविन्यासना तत्परीक्षारूपा राज्ञः समपद्यत ||३५४।।३।। कथमित्याह-एक निमंत्रणं पुष्यसारस्य भोजनार्थं स्वगृहे निरूपणमकारि । तत्राविकलसाधनयोगः परिपूर्णभोजना

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438