Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 429
________________ ।४२१॥ ङ्गयोगाऽक्लेशत एव लीलयैव, भोगोऽपि च भोजनस्यैकस्य पुण्यसारस्यवाक्लेशादेव व्यापारान्तरस्य तदानीमनुपस्थानात् । दैवयोगेन परिपक्वप्रौढपुण्यसम्बन्धेन ॥३५५॥४॥ अन्यस्य विक्रमसारस्य व्यत्ययः खलु विपर्यास एव विकलभोजनसाधनयोगरूपी जातो भोगेऽपि भोजनस्य । कस्मादित्याह-पुरुषकारभावात्, पुरुषकारमेव भावयति 'रायसुयहारतुद्रणरुयणे' इति राजसुताहारत्रोटने रोदने च तस्यास्त * प्रोतनातः त्रुटितहारप्रोतनादेव ॥३५६।।५।। इत्थं लोकिकयोर्दैवपुरुषकारयोतिमभिधाय सम्प्रति लोकोत्तरयोस्तदभिधातुमाह;- . पक्खंतर णायं पुण लोउत्तरियं इमं मुणेयव्वं । पढमंतचक्कवट्टी संगणियलच्छेदणे पयडं ॥३५७।। पक्षान्तरे प्रापक्षापेक्षया पक्षविशेषे ज्ञातमुदाहरणं लोकोत्तरिक लोकोत्तरसमयसिद्धमिदमुपरि भणिष्यमाणं मुणितव्यम् । किमित्याह-प्रथमान्त्यचक्रवत्तिनौ भरतब्रह्मदत्तनामनौ। क्व ज्ञातं तावित्याह-सङ्गनिगडच्छेदने विषयाभिष्वङ्गान्दुकत्रोटने प्रकटं जनप्रतीतमेव ॥३५७।। अत एवाचार्येण संसूच्य न तद्व्याख्यानादरः कृतः, तथापि स्थानशून्यार्थ किञ्चिदुच्यते ; X४२शा भरहो भारहभूमीसामी सिरिरिसहनंदणो आसि । विक्कंतविपक्खजओवज्जियनिरवजसामजो ॥१।। नवनिहिवई समग्गलसोहग्गाणं अभग्गमाणाणं । चउसद्विसहस्साणं रमणो रंमाण रामाणं ।।२।। संभंतनमंतमहंतभत्तसामंतसहससीसेहिं । विगलंतकुसुममालेहिं निच्चमच्चिजमाणकमो ॥३॥ छप्पुव्वलक्खपरिभुत्तरजलच्छी पवनसिंगारो। अह अन्नया समुज्जलफ

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438