Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 422
________________ पुरुषकार समर्थनम् श्रीउपदे न नैव हि यस्माद् योग्य दलभावापन्ने दादौ नियमेनावश्यतया जायते प्रतिमादि, किंतु कस्मिंश्चिदेव पुरुषकारो- शपदे पगृहीते । न च वक्तव्यं "शक्तयः सर्वभावानां कार्यार्थापत्तिगौचराः" इति वचनात् कार्यानुदये कथं योग्यता समस्तीति & ज्ञातुं शक्यत इत्याशंक्याह-नच नैवायोग्यत्वं योग्यतया संभावितानां समस्ति । कुत इत्याह-तल्लक्षणविरहादयोग्य तालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्यायोग्ययोः ॥४१४।। रूढत्वात् । यद्यवं शुभाशुभकार्यानुकूलतया स्थिते देवे किरूपस्तत्र पुरुषकारः प्रवर्त्तते इत्याशंक्याह-प्रतिमातुल्यः प्रतिमानिष्पादनक्रियासदृशः पुरुषकारः । यथा हि योग्यमपि दारु न स्वयमेव प्रतिमात्वेन परिणमति किंतु पुरुषकारादेव एवं पुरुषकारापेक्षं देवमपि स्वफलका रणमिति ।।३४३।। अत्रैव प्रतिपक्षे बाधामाह;जइ दारु चिय पडिम अक्खिवइ तओ य हंत णियमेण। पावइ सव्वत्थ इमा अहवा जोग्गं पजोग्गंति ॥३४४।। ____ यदि दावेव प्रतिमामाक्षिपति साध्यकोटीमानयति, ततश्च तस्मादेव प्रतिमाओपात् 'हंतेति' पूर्ववत्, नियमेन प्राप्नोत्यापद्यते सर्वत्र दारुणि इयं प्रतिमा । प्रतिज्ञान्तरमाह-अथवा प्रतिमाऽनाक्षेपे योग्यमपि दारु अयोग्यं स्यादिति ॥३४४ ॥ नन्वेवमप्यस्तु को दोष इत्याशंक्याह ;नय एव लोगणीई जम्हा जागम्मि जोगववहारो। पडिमाणुप्पत्तीयवि अविगाणेण ठिओ एत्थ ॥३४५।। H॥४१४..

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438