Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 406
________________ श्रीउपदेशपदे 11३९८ व्याधिनिर्गमनं प्रत्यक्षरूपस्य दर्शितं तत्क्षणमेवावेदना वेदनापगमः। ततश्च प्रगुणः समजनि । ततो 'असमय'त्ति असम- तस्यैवोपयोऽयं प्रव्रज्याया इत्यात्मनि साधुविकर्वणं साधुरूपकरणम् । 'उवाय मो'त्ति उपायोऽयमिति कृत्वा द्रव्यप्रव्रज्यालिङ्गग्रह. सिंहरणम् णरूपा तस्य तदा तेन दत्ता ॥३१५।।३२॥ सुरे च स्वस्थानं गते तत्त्यागात् प्रव्रज्या परित्यागाद् गृहमागमाऽनेन कृतः । एवमनेन विधिना आदिप्रतिपत्तिरादाविव कलत्राद्यङ्गीकाररूपा जाता । तथा पुनद्वितीयवार स एव व्याधिरुत्पादितः । विद्रावणाः स्वजनाः । वैद्यस्य सबररूपधारिणः 'पासणे' इति दर्शने सैव प्रज्ञापना ॥३१६॥३३॥ एवं प्राग्वत् पुनरपि प्रव्रज्या दत्ता, भणितं च नवरं मया सममटत्वेवं प्रतिपन्ने तेन 'गोणत्तगहणं' कारितो गोणतश्च तच्छस्त्रकोशः । निर्गमस्ततः स्थानात् । उक्तश्च सदापि मत्तुल्या क्रिया कर्त्तव्या ।।३१७।। ३४।।। ___ अन्यदा देवेन 'गामपलित्तविउव्वण'त्ति ग्रामस्य प्रदीप्तस्य विकुर्वाणमुन्मार्गे गमनं च, यक्षपूज्यपतनं च यक्षस्य पूज्यस्य सतः पतनं, कुडङ्गत्यागी सूकरो विष्ठालग्नो दर्शितः। तथा, कूपे गोर्बलीवईस्य ‘जुजम'त्ति जुंजमाख्यचारिपरिहारेण दूर्वाभिलाषविषयी कृता दर्शितेति ॥३१८॥३५॥ ॥३९८॥ तणविध्यापनादिषु यथाक्रमं प्रदीप्तग्रामस्य तृणैविध्यापने, आदिशब्दादुन्मार्गे गमने वैद्य न क्रियमाणे, यक्षस्य पूज्यमानस्याप्यधः परिपतने, कुडंगपरिहारेण सूकरस्य विष्ठोपजीवनेन, गोश्च जुजमचारिपरिहारेण कूपे दूर्वासमीपे वितवान्, न मानुषोऽयं वैद्यतस्तो मनाक् संवेगे सम्पन्ने साधितं सर्वं पूर्वचेष्टितमिति ॥३१९॥३६॥

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438