Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रो उपदे
शपदे
।। ३९६ ।।
'विस्मयनंदनपृच्छा' प्रथमता विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं ज्ञातमिति ? | गुरुर्जानाति, न पुनरावां किश्वनेति । कुत्र स महाभागस्तिष्ठति ? । उक्त च ताभ्यामुद्याने । तद्गमनं मूककगमनमुद्याने । तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ||३०६ ||२३||
तथावासनातो लोकेऽस्य नाम नापगतं तत्, ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक इति एतस्य विज्ञेयमिति ॥ ३०७ ॥ २४ ॥
सुरः - इतोऽपि भ्रातृजीवात् कुत्रस्थाने बाधि: ? जिन:- रम्ये वैताढ्यसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति | सुरः कथं केन विधिना पुनः ? जिन:- जातिस्मरणात् । सुरः -- तज्जातिस्मरणं कुत इति ? जिन :- कुण्डलयुगात् ||३०८ || २५ ॥
ततः कोशाम्ब्यागमा मूककसाधनं तीर्थकृत् कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो द्वयोरपि गमनं वैताढ्य कूटे सिद्धनाम्नि । कुण्डलस्थापना । तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं यस्मात् तत्तथा तञ्च तच्चिन्तारत्नं चेति ।।३०९ ||२६||
गमनं सुरस्य स्वस्थाने च्यवने सत्युत्पादश्च्यवनोपादः । आम्रष्वकालदोहदो जनन्याः समजनि । तदसम्प्राप्तो कृशता । ततः शंका मूकस्य विमर्शो जातः । किमयं स उत्पन्नोऽन्यो वेति । निश्चितं च तेन यथा सत्या एव जिना: । ततोऽसौ सुरजीवा गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तत्सिद्धिरकालदोहदसिद्धिः || ३१० ।। २७ ।।
संग्रह - गाथार्थः
||३९६॥

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438