Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।। ३९७ ।।
निष्पत्तिर्गर्भस्य । प्रसवश्च समये । नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपो दत्तः । अर्हद्दत्तो नामेति कृतम् । अर्हतां भगवतां पुनः पुनर्नामस्मरणार्थम् । 'चेइयसाहूनयणं 'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटने बहुमानाद् आक्रन्दने परिज्ञातधर्म्मनिस्पृहचित्तस्य सम्पन्नयौवनस्य च 'चउकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः ।। ३११ ।। २८ ।।
साधनं च मूककेन प्राच्यवृत्तान्तस्य कृतम् । अप्रत्ययनमश्रद्धानमद्दत्तस्योत्पन्नंम् ततो । वैराग्याद् मूककप्रव्रज्या जाता । मृतस्य च देवलोके स्वर्गलाभः समजनीति । तत्रस्थस्य च तस्यावधेः प्रयोजनम् । 'जाणण' त्ति ज्ञातं च यथा गाढं निबिडं 'मिच्छति' मिथ्यात्वमित्येतस्मात् कारणात् संक्लेशो मार्गाश्रद्धानरूपः सम्पन्नोऽस्य ।।३१२।२९।।
ततः प्रतिबोधार्थं व्याधिविधानं जलोदरादिमहारोगकरणम् । तस्य सम्पन्नव्याधेवैद्याः पितृभ्यामाकारिताः तैश्च प्रत्याख्यानं तदनादरणीयतालक्षणं कृतमिति वेदना महती जाता । निर्विण्णेनाग्निः साधयितुमारब्धः । देवस्य 'सवरघोसण'त्ति सबररूपकरणं घोषणा च यथाहं सर्वव्याधिवैद्यः । दृष्टोऽसौ तेन, भणितं च रौद्रोऽयं व्याधिः प्रयत्नेनापगमिष्यति ।। ३१३ ||३०||
ममाप्येष व्याधिरासीत् । तस्मादेवं निःसंगरूपोऽटामि ग्रामनगरादिषु यापनाहेतोर्बाधानिवृत्तिनिमित्तम् । 'एसोविहुत्ति एषोऽपि यद्य वमहमिवाटति ततः स्फुटयामि व्याधिमित्येवमुक्ते प्रतिपत्तिरङ्गीकारोऽनेन कृतः ||३१४ ।। ३१ ।। ततचत्वरं नीत्वा मातृस्थानं मायारूपं कृतम्, यथा - चत्वरपूजा तत्र तस्योपवेशनं तथाविधमंत्रौषधादिप्रयोगः, ततो
८ ।।३९७।।

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438