Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
'पीडतराय'त्ति पीडा तच्छरीरगताऽन्तरायश्च भोजनादिविघ्नरूपोऽनयोर्वर्त्तत इति परिभाव्य न नैवाटनं कृतं भिक्षा॥३९शा
निमित्तं तेन साधुनेति, किन्तु 'पइरिक्क'त्ति एकान्तेऽवस्थानं कृतम् । तत्र तस्य चिन्ता-कथमिदं मच्चेष्टितं सुंदरपरिणाम स्यादिति । तत्काले च शोभननिमित्तमङ्गस्फुरणादि किञ्चिनिमित्तं सुन्दरं प्रवृत्तम् । ततो भविष्यति चरणमिति धतियोगस्तस्य सम्पन्नः । स्वाध्यायकरणं तु स्वाध्यायकरणमेव प्रारब्धम् ॥२९३॥१०॥
राज्ञः समरकेतोः कुमारावेदनं परिजनेन कुमारवृत्तान्तकथनं कृतम् । स च गुरुमूलागमनं विधाय क्षमस्वापराधं कुमारकृतमित्युक्तवान् । तं प्रति गुरुराह-न वि जाने न वेद्मि साधुभिर्यथा स्तम्भितौ कुमारौ ।।२९४॥११।।
तदनुपृच्छा कृता साधूनां, तैरप्यूचे-नास्माकं केनचित् कस्यापि किञ्चित्कृतम् । ततो राजा आह-नैतत्कुमारस्तम्भनमन्यथा साधुन् विहाय भदन्त कल्याणकारक ! । तत आगन्तुके साधौ शंका जाता, मा तेन कृतं कुमारस्तम्भनमिति। ततः साधनं निवेदनं प्राधूर्णकसाधो राज्ञः कृतं गुरुणा। ततो राज्ञा गमनं तस्य साधोः समीपे कृतम् । ततश्च ज्ञानं प्रत्यभिज्ञानं समजनि ।।२९५।।१२।।
वीडितो लज्जावान् राजा जातः। ततोऽनुशासने मुनीनां शिक्षणे कृते मिथ्यादुष्कृते च तेन दत्ते कुमारविज्ञापन IN समाजयत, यथा-योजयत प्रगुणीकुरुत तौ कुमारौ । मुनिराह-गुणैः सम्यग्दर्शनज्ञानचारित्रैर्योजयितुमिच्छामः । पृच्छत
च तौ कुमारौ । इत्येवं मुनिनोक्ते युवराजः प्राह ॥२९६॥१३॥ __न शक्नुतस्तो वक्तुम् । ततश्च तत्र कुमारस्थाने गमनमकारि साधुना। ततो मुखयोजना कथना च धर्मस्य । पश्चात्
३९३।।

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438