Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रोउपदे- शपदे
श्रीअर्हद्दत्तोदाहर
णम
11३९०।।
संजमं रमसि । नारीसु विलीणवसंतमुत्तमंसाइभत्थासु ।।१३७।। एकं पुणरवि वसहं स विउव्वई जुजमं सुगंधड्ड । वजित्तु अईवगहीरकूवबहुवियडतडरूढं ।।१३८। दुव्वंकुरमइतुच्छं समीहमाणं मुहं तओहुत्तं । तह निक्खवंतमंतो कूवम्मि निहित्तणेसूजुगं ॥१३९।। [अर्हद्दत्तः-] सच्चं चिय एस पसू कहमन्नहमेरिसं तणं सुलहं । मोत्तूणमइदुरंतं दुव्वंकुरमेयमभिलसइ ॥१४०।। [वैद्यः-] एत्तो वि पसू तुममसि सुहेक्कफलपच्चए चइत्ताणं । नरगाइदुग्गइफले जो विसयसुहे पसत्तोसि ॥१४१।।
एवं तं जपंतं तह चोयंत पए पए निउणं । जायासको पुच्छइ ण माणुसो होसि सो ताहे ।।१४२॥ संवेगमागयं जाणिऊण तं किंपि अह निवेएइ । सव्वं पुव्वभगगयं वुत्तंतं बोहिलाभकए ॥१४३।। वेयड्डम्मि गिरिंदे से नीओ तेण सिद्धकूडम्मि । तं निययकुंडलजुगं दंसियमह तक्खणा चेव ॥१४४।। संपन्नजाइसरणो संबुद्धो भावओ य पव्वइओ। जाओ खंतो दंतो दूरं गुरुभत्तिविणयपरो ॥१४५।। सुठुच्छ लंतसद्धा समनिओ बहुविहं सुयमहीओ। अपुवापुव्वअभिग्गहेसु निच्चं चिय पसत्तो ।।१४६॥ इय सामन्न काउं अणन्नसामन्नमंतिमे काले । संलिहियकसायतणू णिस्सल्लो सव्वहा होउं ॥१४७।। सुद्धसमाहाणपरो मरिउं वेमाणिओ तओ जाओ । तत्थवि' चेइयजिणवंदणाइवावारबद्धरसो । १४८॥ ठिच्चा चइत्तु तत्तो महाविदेहे कुले विसालम्मि । आराहिय जिणधम्मो संपत्तो सासयं ठाणं ।।१४९।। इति ।
अर्थतत्संग्रहगाथाक्षरार्थः;-एलपुरं नाम नगरमासीत् । तत्र जीतशत्रु राजा, पुत्रोऽपराजितश्च युवराजा बभूव ।।
11३९०॥

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438