Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।। ३४९ ॥
एवाज्ञाभावितात्माऽपारसंसारपातभीतो निष्कलङ्कमब्रह्मविरतिव्रतं परिपालयन् दिनान्यनैषीत् । 'सक्कथुइ आणा' इति अथ कदाचिच्छक्रस्तदीयदृढव्रताभिप्रायमवेत्य सौधर्म्मसभायामुपविष्टस्त्रिविष्टपसदामग्रतः तस्य स्तुतिं श्लाघालक्षणां चकारयथैष भीमकुमारः संक्रन्दनसहायैः सुरैरपि जगञ्जनताचित्तचमत्कारकारणसौभाग्यादिगुणान्वितोऽपि ब्रह्मचर्यपरिपालनारूपायाः सर्वज्ञाज्ञायाश्चालयितुं न शक्यः, किं पुनमनिवादिभिर्वराकैः । 'देवायल्लगगणिया' इति । ततो देवेन 'आयल्लग' देशी भाषया मदनज्वरातुरशरीरा वेश्या विकुर्व्य दर्शिता । भणितव तेजननीरूपधारिणा तेन ममात्यन्तवल्लभेयं सुता त्वया असंपाद्यमानसमीहितसिद्धिरितिकष्टकालदशां प्राप्ता नियतं व्यापद्यते । निष्कृप ! स्त्रीहत्योपेक्षकत्वेन हे निर्दय ! अधर्मस्तथाविधानानुष्ठानेनाप्यसाध्यसिद्धिः सम्पत्स्यत इति ॥ २४८ || ४ |
एवमुक्तस्यास्य व्याघ्रदुस्तटीन्यायमाकलय्य आज्ञाबहुमानकरणाद् यदभूत् तदाह - 'आणाभावणजागा' इति आज्ञायास्तीर्थकृद्वचसो भावनाऽऽलोचना, यथा- " अपकारपरा एव येोषितः केन निर्मिताः । नरकागाधकूपस्य, समाः सोपानपंक्तयः ? ॥१॥ दोषाणां राशयो ह्येताः, पराभूतेः परं पदम् । मोक्षाध्वध्वंसकारिण्यः, प्रत्यक्षा नूनमापद ॥२॥ एता इसन्ति च रुदन्ति च कार्यहेतेाविश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वज्र्जनीयाः ||३|| सल्लं कामा विसं कामा, कामा आसिविसोवमा । कामे पत्थमाणा, अकामा जति दुग्गई ||४|| " इत्यादि, ततस्तया आज्ञाभावनया योगः- सम्बन्धस्तस्मात् सकाशात् किमित्याह - रागाभावः - अभिष्वङ्गनाशोऽस्य धीरस्य वर्त्तते । तथा; आज्ञाबहुमानादेवैवं विचारितवानसौ, यथा- 'वयभंसपाव' त्ति व्रतभ्रंशे
३४९ ।।

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438