Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।३४७॥
तगराए रतिसारो राया पुत्तो य तस्स भीमो ति । साहुसगासं णीओ धम्म सोऊण पडिबुद्धो ॥२४५।।।। परमुवयारी ताओ इमस्स सति अप्पियं ण कायव्वं । घेत्तूणऽभिग्गहं तो सावगधम्म सुहं चरति ॥२४६॥२॥ वणिकन्न राय रागे वरणं णो पुत्तरज्ज न करेमि । तुह पुत्त न परिणेमी कालेणं बंभयारित्ति ॥२४७॥३॥ दिन्ना पुत्तो राया भीमो गिहबंभ सक्कथुति आणा। देवाऽऽयल्लग गणिया वावज्जति निक्किपाऽधम्मो ॥२४८॥४॥ आणाभावणजोगा रागाभावो इमस्स धीरस्स । वयभंसपाव वावत्ति रक्खणे सुकरुणा धम्मो ।।२४९॥५॥ आयारामो जाओ आणं सरिऊण वीयरागाणं । इय धम्मो सेसाणवि विसए एयं करेंताणं ॥२५०॥६॥
तगरायां पुरि प्रतिहतापरपुरीसमुद्धचभिमानतगरायां निजलावण्यजितरतिपत्याकारो रतिसारो नाम राजा समभूत् । पुत्रस्तस्य भीम इति समजायत । स च मुक्तबालभावः साधुसकाशं-तथाविधधर्माचार्यान्तिकं पित्रा नीतः सन् | धर्मम उक्तरूपं श्रुत्वा प्रतिबुद्धो-लब्धबोधिः सम्पन्नः ।।२४५॥१॥
चिन्तितं चानेन परमोपकारी, अत्यन्तहित विधायी मे तातो येनाहं सकलत्रिलोकसारभूते जैनधर्मे नियोजितः। ततोऽस्य प्राणप्रदानेनापि प्रत्युपकर्तुमशक्यमिति सदा-सर्वकालमप्रियम -अनिष्टं न कर्त्तव्यं मया । एवंरूपं गृहीत्वाऽभिग्रह-नियमम । ततः-तदनन्तरं गहस्थित एव श्रावकधर्म-श्रमणोपासकजनोचितानुष्ठानं शरच्छशधरकरनिकरप्राग्भारनिर्मलं सम्यग्दर्शनम लानुव्रतगुणवतशिक्षाव्रतलक्षणम्, कीदृशमित्याह-सुखं स्वर्गापवर्गसमुद्भवशर्महेतुत्वात् सुखं वा यथा भवत्येवं, चरति-आसेवते, वर्तमानकालादेशस्तत्कालापेक्षयेति ॥२४६।।२।।

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438