Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीउपदे- नोऽप्रधानार्थो द्रव्यशब्दो वर्तते । इति वाक्यालंकारे । भवति चाभव्यानामपि ग्रन्थिस्थानप्राप्तानां केषाश्चिद्-अंगारमईशपदे आज्ञालाभो द्रव्यतः । यथोक्तम -"तित्थकराइपूर्व दट्ठण्णेण वावि कज्जेण । सुयसामाइयलंभो होज्जाऽभव्बस्स
काचार्यद गंठिम्मि ॥१॥" इतरेषामपुनर्बन्धकादीनां योग्यतायां द्रव्यशब्दो वर्त्तते । कथमित्याह-भावाज्ञाकारणत्वेन सद्भूताज्ञा
हेतुभावेनेति ॥२५६।। ॥३५४॥ अथ प्रधानाप्रधानयोर्द्रव्याज्ञयोश्चिह्नान्यभिधातुमाह
लिंगाण तीए भावो न तदत्थालोयणं ण गुणरागो । णो विम्हओ ण भवभयमिय वच्चासो य दोण्हंपि ॥२५७॥
लिङ्गानां चिह्नानां तस्यामाज्ञायां सत्यां भाव: सत्तालक्षणो वाच्यः । द्वयोरपीत्युत्तरेण योगः। तत्राप्रघानायां स तावदुच्यते । न नैव तदर्थालोचनमाज्ञाभिधेयार्थपर्यालोचनं, न गुणरागः-नाज्ञाप्ररूपकाध्यापकादिपुरुषगुणपक्षपातः, EXI तथा न विस्मयोऽहो ! मयाऽप्राप्तपूर्वेयं जिनाज्ञाऽनादौ संसारे कथंचित् प्राप्तेत्येवंरूपः; तथा न भवभयं संसारभीतिः,
सामान्येनाज्ञाविराधनायां वा एतावन्त्यप्रधानद्रव्याज्ञाया लिङ्गानि प्रधानद्रव्याजाया इति विपर्यासश्च पूर्वक्तिलिङ्गव्यत्ययः पुनः, यथा, तदर्थालोचनगुणरागो विस्मयो भवभयं चेति द्वयोरपि प्रधानाप्रधानार्थयार्द्रव्यशब्दयोः प्रयोगे
॥३५४11 र सतीति ॥२५७॥
प्रागप्रधानार्थद्रव्यशब्दप्रयोगचिन्तायामनारमईकः केवल एवोक्तः । साम्प्रतं यौगपद्यन प्रधानाप्रधानार्थद्रव्यशब्द XI नियोजयन्नङ्गारमईकगोविन्दवाचकावुररीकुत्याह;

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438