Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 368
________________ श्रीउपदे-1 शपदे तथा भावाशा| जह पावणिज्जगुणणाणतो इमो अवगमम्मि एतेसि । तत्थेव संपयट्टति तह एसो सिद्धिकज्जम्मि ।२६२।। रियां वर्तमा नोजीवस्य__यथा प्रापणीयस्य प्रापयितव्यस्य पुरग्रामादेर्गुणाः सौराज्यसुभिक्षजनक्षेमादयस्तेषां ज्ञानतस्तेषु परिज्ञातेषु सत्स्वित्यर्थः, अयं पथिकोऽपगमेऽभावे जाते एतेषां कण्टकादीनां तत्रैव प्रापणीये संप्रवर्त्तते न पुनरन्यत्रपि, तथा निरूपित-II पथिकवदेष भावाज्ञावान् सिद्धिकार्य सिद्धिलक्षणेऽभिधेयेऽर्थेऽजरामरत्वादितद्गुणपरिज्ञानादिति ॥२६२॥ - अधुना प्राकप्रतिपादितप्रतिबन्धानधिकृत्य दृष्टान्तेनाह;मेहकुमारो एत्थं डहणसुरो चेव अरिहदत्तो य। आहारणा जहसंखं विन्नेया समयनीतीए ॥२६३॥ मेघकुमारोऽत्र प्रतिबन्धे प्रतिज्ञापयितुमुपकान्ते, तथा, दहनसुरश्चैव द्वीतीयः, अर्हद्दत्तश्च तृतीयः 'आहरण'त्ति उदाहरण नि यथासंख्यं कण्टकादिप्रतिबन्धेषु विज्ञेयाः समयनीत्या ज्ञाताधर्मकथादिसिद्धान्तस्थित्या ॥२६३। तत्र मेघकुमारोदाहरणमादाबभिधित्सुईथानवकमाह;-. ३६०। रायगिहे सेणिए धारणी य गयसुमिण दोहलो मेहे। अभए देवाराहण संपत्ती पुत्तजम्मो य ॥२६४॥ १॥ उत्तुंग-धवलपासायपंतिमालियनहंगणाभायं । भायपरलोयसंवासतुलियसुरलोयसिरिसोहं ॥१॥ रायगिहं नाम पुरं पुराण- 2 मइरम्मयं पुराणं च । अत्थि समत्थमहीयलमज्झपवित्थरियगुणसत्थं ॥२॥ तत्थासि सेणिओ नाम नरवई रायलक्षणसणाहो । निययभयालाणनिलीणजणियपरसंपयकरेणू ॥३॥ सव्वगुणधारिणी तस्स धारिणी णामिगा पिया आसि । ke

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438