Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 351
________________ ।। ३४३ ।। अन्यः पुनः–वैयावृत्त्यरुचिरेव धार्मिकविशेषो बहुमतिः किमिदं - वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथमतो मीमांसते, अज्ञातस्य तु कर्त्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, कथं वा–क्रेन वा प्रकारेण गुरुबालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयेागेन शक्त्या - स्वसामर्थ्यारूपं तथा प्रवर्त्तते प्रस्तुत एव वैयावृत्ये यथा साधयति बहुकमेतत्तु - इदमेव वैयावृत्त्यं शक्त रत्रोटनेन प्रतिदिनं वृद्धि - भावादिति भावः ॥ २३६|| अत एव पौर्वापर्यशुद्धां वैयावृत्त्यविषयामाज्ञां दर्शयति ; पुरिसं तस्सुवयारं अवयारं वऽप्पणो य णाऊणं । कुज्जा वेयावडियं आणं काउं निराससा ।। २३७।। पुरुषम् - आचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकलक्षणपदस्थ पुरुषपञ्चवकरूपं ग्लानादिरूपं च तथा तस्य - पुरुषस्योपकारम् - उपष्टम्भं ज्ञानादिवृद्धिलक्षणम्, अपकारं च - तथाविधावस्थावैगुण्यात् श्लेष्मादिप्रकोपलक्षणम्, तथाऽऽत्मनश्च - स्वस्यापि शुद्धसमाधिलाभरूपमुपकारमपकारं च शेषावश्यककृत्यान्तरह निस्वभावं वा ज्ञात्वा सूक्ष्माभागपूर्वकं कुर्याद्विदध्यात् । वैयावृत्यम् - उक्तरूपमाज्ञां कृत्वा - सर्वज्ञोपदेशोऽयमिति मनसि व्यवस्थाप्य निराशंस - कीर्त्यादिफलाभिलाषविकलः सन्निति ॥ २३७॥ न च वक्तव्यं क्रियात एव फलसिद्धिर्भविष्यतीति किं पुनः पुनराज्ञोद्घोषणेनेत्याह ; - आणबहुमाणाओ सुद्धाओ इह फलं विसिद्वंति । ण तु किरियामेत्ताओ पुव्वायरिया तहा चाहु ॥२३८ ।। ३४३॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438